________________
準準準準準準準準準準準業
ध्ययनम्
आवश्यक-* तसपाणेहिं जा सा, सा दुविहा होइ आणुपुवीए । विगलिंदियतसेहिं, जाणे पंचिंदिएहिं च ।४२।
आ.नि. नियुक्तिः जाणे इति जानीहि ।।४२।।
प्रतिक्रमणाश्रीतिलकाचार्य-* विगलिंदिएहिं जा सा, सा तिविहा होइ आणुपुवीए । बियतियचउरो आवि य, तजाय तहा अतजाय ।४३।। लघुवृत्तिः तज्जाते तुल्यजातीये या क्रियते सा तज्जाता । अन्या त्वतज्जाता ।।४३।।
* सूत्रव्याख्या
पारिष्ठापबेइंदियाण गहणं, आयसमुत्थं जलूगगंडंमि । सत्तुग संसत्ताइस, आभोगाइ वि भइयव्वं ।४४।
* निकानियुक्तिः। जलौकसो गण्डादिकार्ये गृहीतास्तत्रैव त्यज्यन्ते । आभोगानाभोगाभ्यां संसक्ताः सक्तवो गृहीताः, तेषु 'भइयव्वं' यदि शोधिताः शुध्यन्ति, * ८१३ * तदा भोक्तव्याः । नो चेत्त्यक्तव्याः शीतलस्थाने ।।४४।।
परिष्ठापना __संसत्तंमि न गम्मइ, गमणे जयणं जहोचियं कुजा । पाणंमि पायमाई, जयणे सा होइ नायव्वा ।४५।
द्वीन्द्रियाः। * यत्र देशे सक्तव एवं संसक्ता लभ्यन्ते तत्र न गम्यते । अशिवादौ चेद्गमनं स्यात्तदा ते न गृह्यन्ते । कूरो माय॑ते, स न स्यात् तद्दिनजा: * गाथा-१२७१ *सक्तवो गृह्यन्ते । तदभावे द्वित्रिदिनजाः । पाने संसक्ते तत्पात्रे कृत्वा विजने मुच्यते । यत्र शुद्ध पानीयं न लभ्यते तत्र सौवीरादि *
८१३ *गृह्यते इति यतना ज्ञेया ।।४५।।
[३०९]
最凝聚靠靠靠靠靠藥
華華華藥華藥藥華藥華藥