SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ८१४ पायासइ अंबिलि बीय, पाडिहारि तिकालपडिलेहा । अडवीए चिखले, खड्डे पत्तेहिं जयणया १४६ | पात्राभावे द्वितीये प्रातिहारिके पात्रे [संसक्तपानीयं ] कृत्वा अम्लिकाया अधोभागे मुच्यते । त्रिकालं प्रतिलेखना कार्या । प्रत्यहं शुद्धं शुद्धं त्यज्यते । शुष्यति पुनः स्तोकमन्यत् क्षिप्यते । पश्चादायुःपूत मृतेषु द्वीन्द्रियेषु पात्रमानीयते । अटव्यां चिक्खल्लखड्डे वा क्षिप्त्वा पत्रः पिधीयते ||४६ || आ.नि. प्रतिक्रमणा ध्ययनम् *********** सूत्रव्याख्या पारिष्ठाप पायमिन सीयाई, न दोवि एगो समुद्दिसे नेव । दिट्ठे परिणय तिगपे हियंमि भोगो अणुत्राओ । ४७ । पात्रे 'शीतादो' शीतान्नादौ गृहीतेन न द्वौ नैकोपि वा समुद्दिशेत्, किन्तु समुद्दिशेत् यतो 'दृष्टे परिणते त्रिकप्रेक्षिते' साधुत्रयवीक्षिते शुद्धे * निकानिर्युक्तिः । भोगोऽनुज्ञातः ।। ४७ ।। नोएकेन्द्रियपरिष्ठापना तक्काईणवि एवं, तक्कायाउंडि पेह नवणीए । तेइंदियाण वि विही, एवं चिय होइ नायव्व ॥ ४८ ॥ तक्रादीनामपि नवनीतेऽप्येवं तन्मध्ये पिण्डिकायां क्षिप्तायां यदि द्वीन्द्रियाः प्रेक्ष्यन्ते तदा त्यज्यन्ते नो चेद्भुज्यन्ते ||४८ ।। त्रीन्द्रियाः । गाथा - १२७१ कीडिग संसत्ताइसु, संथारुद्देहिंगासु लोए य । छप्पइया वीसामण, सत्तदिणे कारणमबाहे । ४९ । कीटिकासंसक्तमनाभोगगृहीतं विरलीकृत्य मुच्यते, येन ताः प्रयान्ति । उत्सूरं वा स्यात् तथैव त्यज्यते । संस्तारको मत्कुणैरुपदेहिकाभिर्वा संसक्तस्त्यज्यते । त्रीन्द्रिया वाऽन्यत्राबाधे स्थाने सङ्क्रम्यन्ते । लोचे च षट्पदिकाः सप्तदिनान् विश्राम्यन्ते, केशेभ्यः कृष्ट्रा चीवरे स्थाप्यन्ते 'कारणं' तत्क्षालनादिकमासाद्य अन्यत्र 'अबाधे' बाधारहिते संचार्यन्ते ।। ४९ ।। ८१४ [३१०]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy