________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
८१४
पायासइ अंबिलि बीय, पाडिहारि तिकालपडिलेहा । अडवीए चिखले, खड्डे पत्तेहिं जयणया १४६ |
पात्राभावे द्वितीये प्रातिहारिके पात्रे [संसक्तपानीयं ] कृत्वा अम्लिकाया अधोभागे मुच्यते । त्रिकालं प्रतिलेखना कार्या । प्रत्यहं शुद्धं शुद्धं त्यज्यते । शुष्यति पुनः स्तोकमन्यत् क्षिप्यते । पश्चादायुःपूत मृतेषु द्वीन्द्रियेषु पात्रमानीयते । अटव्यां चिक्खल्लखड्डे वा क्षिप्त्वा पत्रः पिधीयते ||४६ ||
आ.नि. प्रतिक्रमणा
ध्ययनम्
***********
सूत्रव्याख्या पारिष्ठाप
पायमिन सीयाई, न दोवि एगो समुद्दिसे नेव । दिट्ठे परिणय तिगपे हियंमि भोगो अणुत्राओ । ४७ ।
पात्रे 'शीतादो' शीतान्नादौ गृहीतेन न द्वौ नैकोपि वा समुद्दिशेत्, किन्तु समुद्दिशेत् यतो 'दृष्टे परिणते त्रिकप्रेक्षिते' साधुत्रयवीक्षिते शुद्धे * निकानिर्युक्तिः । भोगोऽनुज्ञातः ।। ४७ ।।
नोएकेन्द्रियपरिष्ठापना
तक्काईणवि एवं, तक्कायाउंडि पेह नवणीए । तेइंदियाण वि विही, एवं चिय होइ नायव्व ॥ ४८ ॥
तक्रादीनामपि नवनीतेऽप्येवं तन्मध्ये पिण्डिकायां क्षिप्तायां यदि द्वीन्द्रियाः प्रेक्ष्यन्ते तदा त्यज्यन्ते नो चेद्भुज्यन्ते ||४८ ।।
त्रीन्द्रियाः ।
गाथा - १२७१
कीडिग संसत्ताइसु, संथारुद्देहिंगासु लोए य । छप्पइया वीसामण, सत्तदिणे कारणमबाहे । ४९ ।
कीटिकासंसक्तमनाभोगगृहीतं विरलीकृत्य मुच्यते, येन ताः प्रयान्ति । उत्सूरं वा स्यात् तथैव त्यज्यते । संस्तारको मत्कुणैरुपदेहिकाभिर्वा संसक्तस्त्यज्यते । त्रीन्द्रिया वाऽन्यत्राबाधे स्थाने सङ्क्रम्यन्ते । लोचे च षट्पदिकाः सप्तदिनान् विश्राम्यन्ते, केशेभ्यः कृष्ट्रा चीवरे स्थाप्यन्ते 'कारणं' तत्क्षालनादिकमासाद्य अन्यत्र 'अबाधे' बाधारहिते संचार्यन्ते ।। ४९ ।।
८१४
[३१०]