SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिकरचार्य लघुवृत्तिः ८१२ ********* [वनस्पतिकायः ] आयसमुत्थं गहणं, वर्णमि मूलाइयाणमाभोगे । आगाढ गिलाणट्ठा - ऽणाभोगा लुट्टमाईणं ॥ ३८ ॥ पुव्वत्तो चेव विही, परोव आभोगओ उ दिज्जाहि । चवलगमीसे पीलुग, लुट्टाइ कहंचणाभोगे । ३९ । राद्धचपलक मिश्राणि पीलुकानि पीलुकमिश्राः कूरपिण्डिकाः । अनाभोगादचालितकणिकालोट्टादिकं वा गृहीतं स्यात् ॥ ३८-३९ ।। इत्थ परिवणविही, परपायसपायमाईया नेया । संथाराइ पणए, अल्लगमाईसु य विचित्ता ॥४०॥ परपात्रस्वपात्रादिकः प्रथममशुद्धं परपात्रे पश्चात्स्वपात्रेऽपि त्याज्यं संस्तारकादौ पनके जाते सति, आर्द्र आर्द्र त्यजेत् शेषं आकरे मधुरभूमौ वा ।। ४० ।। भाष्यकृत्तज्जातातज्जातलक्षणमाह भा. तज्जायपरिट्ठवणा, आगरमाईसु होइ नायव्वा । अतज्जायपरिट्ठवणा, कप्परमाईसु बोधव्वा ।।२०६ ।। स्पष्टा । आद्योक्ता । नोएकेन्द्रियपारिष्ठापनिकीमाह - नोएगिदिएहिं जा, सा दुविहा होइ आणुपुवीए । तसपाणेहिं सुविहिया, नायव्वा नोतसेहिं च ॥ ४१ ॥ त्रसाश्च ते प्राणिनश्च ते तथा तैः करणभूतैः 'सुविहिया' इत्यामन्त्रणम् । 'नोत्रसा' धान्यजलफलरूपा आहारादयस्तैः ।।४१।। • पूर्वोक्तो वायुकायोक्त एव विधिः, पौरुष्यादिविभागरूपः । परं तत्राचित्तमिश्रसचित्तत्वे काल उक्तोऽत्र तु सचित्तस्य सतः सचित्तमिश्राचित्तत्वे ज्ञेयः । यथाहि पिष्टलोट्ट उत्कृष्टरूक्षे ज्येष्ठाषाढयोः आद्यायां पौरुष्यां सचित्तः, द्वितीयस्यां मिश्रः तृतीयस्यां अचित्तः । इत्यादि । * नोएके... अत्र नो शब्दो 'निषेधे प्रसादयः इत्यर्थः । - ************ ********* आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या पारिष्ठाप निकानिर्युक्तिः । एकेन्द्रिय परिष्ठापना वनस्पतिकायः नोएकेन्द्रिय परिष्ठापना । गाथा- १२७१ भा. गाथा २०६ ८१२ [३०८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy