________________
आवश्यक
निर्युक्तिः श्रीतिकरचार्य
लघुवृत्तिः
८१२
*********
[वनस्पतिकायः ]
आयसमुत्थं गहणं, वर्णमि मूलाइयाणमाभोगे । आगाढ गिलाणट्ठा - ऽणाभोगा लुट्टमाईणं ॥ ३८ ॥ पुव्वत्तो चेव विही, परोव आभोगओ उ दिज्जाहि । चवलगमीसे पीलुग, लुट्टाइ कहंचणाभोगे । ३९ ।
राद्धचपलक मिश्राणि पीलुकानि पीलुकमिश्राः कूरपिण्डिकाः । अनाभोगादचालितकणिकालोट्टादिकं वा गृहीतं स्यात् ॥ ३८-३९ ।। इत्थ परिवणविही, परपायसपायमाईया नेया । संथाराइ पणए, अल्लगमाईसु य विचित्ता ॥४०॥
परपात्रस्वपात्रादिकः प्रथममशुद्धं परपात्रे पश्चात्स्वपात्रेऽपि त्याज्यं संस्तारकादौ पनके जाते सति, आर्द्र आर्द्र त्यजेत् शेषं आकरे मधुरभूमौ वा ।। ४० ।। भाष्यकृत्तज्जातातज्जातलक्षणमाह
भा. तज्जायपरिट्ठवणा, आगरमाईसु होइ नायव्वा । अतज्जायपरिट्ठवणा, कप्परमाईसु बोधव्वा ।।२०६ ।। स्पष्टा । आद्योक्ता । नोएकेन्द्रियपारिष्ठापनिकीमाह -
नोएगिदिएहिं जा, सा दुविहा होइ आणुपुवीए । तसपाणेहिं सुविहिया, नायव्वा नोतसेहिं च ॥ ४१ ॥ त्रसाश्च ते प्राणिनश्च ते तथा तैः करणभूतैः 'सुविहिया' इत्यामन्त्रणम् । 'नोत्रसा' धान्यजलफलरूपा आहारादयस्तैः ।।४१।।
• पूर्वोक्तो वायुकायोक्त एव विधिः, पौरुष्यादिविभागरूपः । परं तत्राचित्तमिश्रसचित्तत्वे काल उक्तोऽत्र तु सचित्तस्य सतः सचित्तमिश्राचित्तत्वे ज्ञेयः । यथाहि पिष्टलोट्ट उत्कृष्टरूक्षे ज्येष्ठाषाढयोः आद्यायां पौरुष्यां सचित्तः, द्वितीयस्यां मिश्रः तृतीयस्यां अचित्तः । इत्यादि । * नोएके... अत्र नो शब्दो 'निषेधे प्रसादयः इत्यर्थः ।
-
************
*********
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या पारिष्ठाप
निकानिर्युक्तिः । एकेन्द्रिय
परिष्ठापना
वनस्पतिकायः
नोएकेन्द्रिय
परिष्ठापना ।
गाथा- १२७१
भा. गाथा २०६ ८१२
[३०८]