SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ M आवश्यक- मज्झिमि बीयाढत्तो, होइ चउत्थीइ नवरि सचित्तो । मंदे तिहिं आढत्तो, पंचमियाए उ सचित्तो ।३४। आ.नि. नियुक्तिः लुक्खे मंदे मझे, उक्कोसे तिन्निचउपंचदिणा । वत्थिस्स दइयगस्स वि, पुब्बिं धंतस्स एमेव ।३५ । प्रतिक्रमणाश्रीतिलकाचार्य ध्ययनम् रुक्खे काले मन्दे, एकस्मिन् दिनेऽचित्तः । द्वितीये मिश्रः । तृतीये सचित्तः । मध्ये द्विस्तृतीयचतुर्थेषु । उत्कृष्टरुक्षे त्रिःचतुर्थपञ्चमदिनेषु के सूत्रव्याख्या लघुवृत्तिः अचित्तो मिश्रः सचित्तश्च । पूर्व ध्मातस्य प्राग्वातपूरितस्य ।।३४-३५ ।। पारिष्ठापनिकाताहे चेव धमित्ता, जो पुण छुब्भइ जलंमि सो पढमे । हत्थसए अचित्तो, बिइतइए मीससचित्तो ।३६ । नियुक्तिः । ८११ तदेव ध्यात्वा ।।३६।। एकेन्द्रिय परिष्ठापना। इत्थ परिट्ठवणविही, नाए तत्थेव निच्छउवरए । तदभावे सालाए, वणगहणे महुरसंघाडी ।३७।। वायुकायः । ज्ञाते सचित्ते तत्रेवाऽनिच्छतोऽप्यपवरके सकपाटे प्रविश्य[शनैः शनैः] मुञ्चत् । तदभावे प्रतिशालायां, तदभावे वनगहने मधुरे, गाथा-१२७१ * पश्चाद्गृहसङ्घाटिकान्तरे ।।३७।। ८११ * १. 'त्रिच'... प.पछलल, द्वितीयायाः पौरुष्या आरभ्य चतुर्थ्या सचित्तः । * यः पुनस्तदा एव ध्यात्वा बस्त्यादिर्जले क्षिष्यते, स प्रथमे हस्तशतेऽचित्तो, द्वितीये हस्तशते * [३०७] *मिश्रस्तृतीये सचित्तः । - मधुरे बनखण्डे गत्वा 'संघाटीं' बृहत्प्रमाणा प्रच्छादनपटी प्रावृत्य तदन्तर्मुशत्यन्यजीवरक्षाये इत्यपि व्याख्या दीपिकायाम् ।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy