________________
FREE
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
८१०
सक्कट्ठ उन्भवमी, अनमि वि असइ सरिसछारेण । उच्छाइजइ पच्छा-ऽसरिसेण वि दीवगेवि विही ।२८।
आ.नि. स्वकाष्ठभवेऽन्यस्मिन्वाग्नौ क्षिप्यते । तस्यासति सदृशक्षारेण छाद्यते, पश्चादसदृशेनापि, दीपके च विधिः ।।२८।।
प्रतिक्रमणाउग्गालिऊण तिलं, वर्द्धिं निप्पीलिऊण जयणाए । मल्लगसंपुड निसिरण-महाउगं परिणमे पच्छा ।२९।
ध्ययनम् 'मल्लक' शरावं तत्सम्पुटे निसर्जनं यथायुष्कं परिणमेत्पश्चात् ।।२९।।
सूत्रव्याख्या कंजंमि गिलाणाइसु, संपुडगिझिय घरिज जत्तेण । पच्छा विहीइ कुज्जा, कयंमि कजे विवेगंति ।३०।
पारिष्ठाप[अथ वायुकायः]
* निकानियुक्तिः। आयसमुत्थं आभो-गओ उ गिन्हिज वाउकायं तु । वत्थिदइयाइ सूलाइ, कजे सो चेव तत्थ विही ।३१।
एकेन्द्रियवस्तिर्भस्त्रिका दृतिः प्रतीता ।।३०-३१।।
परिष्ठापना अचित्त मीसगा नवरि, तत्थ कालाउ हुँति विन्नेया । कालोविय दुवियप्पो, निद्धो लुक्खो तिहिक्किको ३२ ।
वायुकायः । उकोसादुक्कोसे निद्धे, वथिमि पोरिसिमचित्तो । बीयाइ होइ मीसो, तईयाए तहय सचित्तो ।३३।
गाथा-१२७१ उत्कृष्टादुत्कृष्टे स्निग्धे काले वायुः ।।३२-३३ ।।
८१० अनाभोगादात्मोत्थं अग्निग्रहणं भस्मना सह, परोत्थं आभोगात् मर्मुराग्निं भस्मान्तर्दद्यात् । वसतो भक्त्या वेषाद् बोयोतायाग्निं क्षिपेत् । अनाभोगाल्लानाहगारां रोटी, दद्यात् । * अम्भस्तरणादो वातपूर्णा भस्त्रा इत्यादि, शूलादिकार्य वाततुम्बकादि गृह्णीयात् । + उत्कृष्टे स्निग्धकाले वर्षाऋतो श्रावणभादयोः बस्तो वातः पौरुषी यावदचित्तः । [३०६] द्वितीयायां पोरुच्या मिश्नः तृतीयायां सचित्तः ।।
*
**