SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ RXXX **%%%%%ESSES आवश्यक- चिक्खल्ले वा खड्डे, खणिऊणं पत्तनालगेणं तु । निसिरिय करिन छायं, कंटाईहिं च रक्खिजा ।२३। आ.नि. नियुक्तिः 'पात्रनालकेन' पात्रकण्ठकेन ।।२३।। प्रतिक्रमणाश्रीतिलकाचार्य- मीसिय दिनो पडिणी-ययाइ छडिज्जई अणाभोगा । पुव्वगहियंमि थोवे, परियायए होइ परिभोगो ।२४। __ध्ययनम् लघुवृत्तिः मिश्रोऽप्कायो दत्तः प्रत्यनीकया छद्यते । अनाभोगात्पूर्वगृहीते मिश्रे स्तोके परिणते भवति परिभोगः ।।२४ ।। सूत्रव्याख्या नवि परिणमिज थंडिल, जा गम्मइ ता परिद्ववेयब्बो । पवयणविहीइ जयणा, अणवत्थपसंगदोसे य ।२५। * पारिष्ठापनिका नियुक्तिः । नापि परिणमेत् यावता कालेन स्थण्डिलं गम्यते । परिणतोऽपि वा तत्र गतानां न भोगार्हः किन्तु परिष्ठाप्यः प्रवचनविधिना यतिना । एकेन्द्रिय*तत्परिभोगेऽनवस्थादोषप्रसङ्गात् ।।२५।। [अथ तेजस्कायः] परिष्ठापना आयसमुत्थं आभो-गओ उ इह हुन्ज तेउकायस्स । गहणं सूलाइ कए, सो चेव विही मुणेयव्यो ।२६ । तेजस्कायः। अचित्त मीसगा नवर-मुन्ह पासाणमाइयानेया । इत्थ परिट्ठवणविही, छुब्भइ तत्थेव सिय न दए ।२७। गाथा-१२७१ कार्ये नि:प(ष्प)ने तत्रैव क्षिप्यते । स्यान्न दद्यात् ।।२६-२७ ।। ततः - ८०९ १. परिणयए' ख 'परियए' ल, परियये प । २. 'देइ'ए । 'निळ्याते चिक्खल्ले खड्डा खात्वा पत्रप्रणालेन जलं निसृज्य छायां कुर्यात् कण्टकादिभिक्षा रक्षेत्' । इति व्याख्या * * दीपिकायाम् । * पोट्टशूलादिकृते तापानायादितोऽहिदष्टे डम्भनाय सर्पादिशङ्कायामुद्द्योताय स्फोटिकावातग्रन्धिअन्त्रवृद्धितापनार्थ वा - इत्यादि कार्य तेजस्कायग्रहणम् । [३०५] RXXX ८०९ *NS * ** ** ********** *** **
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy