________________
**
आवश्यक- आयसमुत्थं आभो-गओ अजियं तु जाणिउं लिज्जा । मीसाइं अंबिले वा, उदगं इयरंपि एमेव ।१८।
आ.नि. नियुक्तिः * 'अंबिलेवत्ति' कुङ्कणदेशे एकस्यां वेदिकायामाचामाम्लं जलं च भवति । अविरतिका आचामाम्लं मागिता, तयोचे स्वयमितो गृहाण ।* श्रीतिलकाचार्य- * साधुनाऽऽचामाम्लधिया पयो गृहीतम्, तत्रैव तन्निक्षिपेत्, अथ न दद्यात्ततः 'इत्थ परिठ्ठवणविही' ।१९ । गाथा प्राग्वत् । नादेयं नद्याम्, कोपं कूपे,*
ध्ययनम् लघुवृत्तिः ताडागं तडागे क्षिपेत् ।।१८-१९।। [यदि शुष्कं तडागपानीयं तर्हि-]
सूत्रव्याख्या वडपिप्पलपत्तं वा, अड्डेऊणं सणियं विगिंचिजा । जह उज्झरा न हुंती, पत्तासइ भा[य]णजयणाए ।२०।
पारिष्ठापनिका
नियुक्तिः । ८०८ 'उज्झरा' रेल्लंकाः । 'पत्रासति' वटादिपर्णाभावे, भाजनयतनया ।।२०।।
एकेन्द्रियछिन्नतडागड पायं, दोरेणं सिक्कगंमि उलंबे । ईसि अपत्ते दोरं, ओकड्डेउं विगिंचिता ।२१।
परिष्ठापना। छिन्नतटे चाऽवटे पात्रं दवरकेण शिक्येऽवलम्ब्य मध्ये मुञ्चेत् । ईषदप्राप्ताधोजलं च पात्रं दवरकेणाकृष्य जलं 'विगिचेत्' त्यजेत् ।।२१।।* अप्कायः। वाघाए सपडिग्गह-मेव उ खीरदुम हिट्ठओ निसरे । पायासइ पुढ विकाई-याइ उल्लेहवुल्लेउं ।२२।
गाथा-१२७१ व्याघाते 'पात्रासति' पतगृहाभावे । पृथ्वीकायिके आर्दै अथवा प्रासुकाम्बुना आयित्वा क्षीरद्रुमाधस्ताल्पयो निसृजेत् ।।२२।। ८०८ १. 'विविंचेत् ख। २. 'विकाई'... ख छ ल, ल, प, 1. उपयोगिनी इति कृत्वेयं पातनिकाऽत्र योजिता । * अवष्टभ्य । + रेलकाः - प्रवाहाः ।
[३०४]
********