________________
********
८०७
आवश्यक
निर्युक्ति: आकरे त्यजेत् ।
श्रीतिलकाचार्य- *
लघुवृत्तिः
इह यद्यदीयमुद्धृतं तत्तस्यैव दातव्यम् । तस्यानिच्छायां पृच्छेत् 'कुत एतदानीतं, शिष्टे' कथिते तत्र त्यजेत् । अशिष्टे वर्णादिना ज्ञात्वा
वाघायंमि य महुरे, कप्परगदलंमि तस्स असईमि । वडपिप्पलाइपत्ते, आबाहावज्जिए ठाणे ११३ ।
व्याघाते च भयादिना तत्र गन्तुमशक्तौ उक्तरीत्या त्यजेत् ।। १३ ।।
आयसमुत्थं आभो-गओ उ इह हुज्ज आउकायस्स । गहणं विसकुंभाई, हणियव्वो इमा तहिं जयणा ॥१४ ॥
*******
अप्कायस्य ग्रहणं 'विषकुम्भो' रोगविशेषः, स हन्तव्यः विषस्फोटिका वा सेक्तव्या । विषं वा केनापि साधुना भक्षितं मूर्च्छितो वा प्लानः पतितस्तदर्थम् ।।१४।। तत्रेयं यतना -
मग्गज्जइ अचित्तो, पढमं आणिज्जए सयं पच्छा । एवं मीसो वि दुहा, सचित्तो वा वि नायव्वो । १५ । अहणुव्वत्तं अट्ठि-कराइ मग्गिज्जए तओ मीसं । आणिज्जइ य सयं चिय, खुड्डद्दह पुक्खराईहिं । १६ ।
अधुनोद्धृतं तात्कालिकनिःप[ष्प]न्नम्, 'अट्ठिकरादि' तन्दुलधावनादि, क्षुद्रहृदात् पुष्करादिमतो वा मिश्रजलमानीयते मग्गिज सचित्तो ।। १७ ।। गाथा प्राग्वत् ।
● 'मधुरे' 'उग्रद्रव्याभाविते' इत्यर्थः । वातादिविकारोत्यो रोगविशेषः ।
********
आ.नि. प्रतिक्रमणाध्ययनम्
सूत्रव्याख्या पारिष्ठापनिका
निर्युक्तिः ।
एकेन्द्रिय
परिष्ठापना ।
अप्कायः ।
गाथा - १२७१
८०७
[३०३]