SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ******** ८०७ आवश्यक निर्युक्ति: आकरे त्यजेत् । श्रीतिलकाचार्य- * लघुवृत्तिः इह यद्यदीयमुद्धृतं तत्तस्यैव दातव्यम् । तस्यानिच्छायां पृच्छेत् 'कुत एतदानीतं, शिष्टे' कथिते तत्र त्यजेत् । अशिष्टे वर्णादिना ज्ञात्वा वाघायंमि य महुरे, कप्परगदलंमि तस्स असईमि । वडपिप्पलाइपत्ते, आबाहावज्जिए ठाणे ११३ । व्याघाते च भयादिना तत्र गन्तुमशक्तौ उक्तरीत्या त्यजेत् ।। १३ ।। आयसमुत्थं आभो-गओ उ इह हुज्ज आउकायस्स । गहणं विसकुंभाई, हणियव्वो इमा तहिं जयणा ॥१४ ॥ ******* अप्कायस्य ग्रहणं 'विषकुम्भो' रोगविशेषः, स हन्तव्यः विषस्फोटिका वा सेक्तव्या । विषं वा केनापि साधुना भक्षितं मूर्च्छितो वा प्लानः पतितस्तदर्थम् ।।१४।। तत्रेयं यतना - मग्गज्जइ अचित्तो, पढमं आणिज्जए सयं पच्छा । एवं मीसो वि दुहा, सचित्तो वा वि नायव्वो । १५ । अहणुव्वत्तं अट्ठि-कराइ मग्गिज्जए तओ मीसं । आणिज्जइ य सयं चिय, खुड्डद्दह पुक्खराईहिं । १६ । अधुनोद्धृतं तात्कालिकनिःप[ष्प]न्नम्, 'अट्ठिकरादि' तन्दुलधावनादि, क्षुद्रहृदात् पुष्करादिमतो वा मिश्रजलमानीयते मग्गिज सचित्तो ।। १७ ।। गाथा प्राग्वत् । ● 'मधुरे' 'उग्रद्रव्याभाविते' इत्यर्थः । वातादिविकारोत्यो रोगविशेषः । ******** आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या पारिष्ठापनिका निर्युक्तिः । एकेन्द्रिय परिष्ठापना । अप्कायः । गाथा - १२७१ ८०७ [३०३]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy