SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आवश्यक- तद्देविध्यमेवाह - आ.नि. निर्यक्तिः हलखणण कुहुलग्गो, मग्गिजइ (परस्मात्) मीसओ तओ पच्छा । आणिजइ अडवीओ, पहवम्मि अदड्डखित्तेहिं ।८। प्रतिक्रमणाश्रीतिलकाचार्यपथवल्मीकदग्धक्षेत्रेभ्यः ||८|| तदप्राप्तौ - ध्ययनम्। लघुवृत्तिः मग्गिजइ (परस्मात्) सचित्तो, पच्छा आणिजए सयं चेव । इय जयणमासुकारिंमि, नवरि कजे न नियमोऽयं ।। सूत्रव्याख्या नवरं 'आसुकारिणि' शीघ्रकर्तव्ये कार्ये नाऽयं नियमः ।।९।। पारिष्ठापनिकाआयसमुत्थमणाभो-गओ उ अजियं तु जाणिउं लिजा । मीसाइ लोणमाई, खंडे लोणं चइय हुजा ।१०। नियुक्तिः । ८०६ अनाभोगतो ज्ञात्वा वा अजीवम्, गृह्णीयात् (सचित्तं) मिश्रादिकं वा लवणमृत्तिकादि, 'खंडे' खण्डीकृते लवणे जिघृक्षिते, अखण्डं लवणं का एकेन्द्रियगृहीतं स्यात्तत्तथैव त्यजेत् ।।१०।। परिष्ठापना एएण परसमुत्थंऽपि, वन्नियं चेव जाण दुविहं पि (आभोगानाभोगाभ्यां) । जम्हा जं देइ परो, कहिंचि तं परसमुत्थंपि ॥११॥ पृथ्वीकायः। सिद्धे कार्ये यदुद्धृतं मृत्तिकालवणादि, तस्य - गाथा-१२७१ इत्थ परिट्ठवणविही, दायब्चो तस्सऽनिच्छणे पुच्छे । कत्तो सिढे तत्था-ऽसिट्टे वनाइणा नाउं ।१२। ८०६ १. 'यहत्तं' प । . हलखननोत्थकुड्यलग्नो मिश्रः पूर्व मृग्यते इत्यर्थः । * माणिक्यशेखरदीपिकायां व्याख्या त्वियं - 'खंडे' मघुघुलो (खांड' इति भाषायाम्) । याचिते लवणं * । दद्यात्तच्चात्तं भवेत्। [३०२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy