________________
आवश्यक- तद्देविध्यमेवाह -
आ.नि. निर्यक्तिः हलखणण कुहुलग्गो, मग्गिजइ (परस्मात्) मीसओ तओ पच्छा । आणिजइ अडवीओ, पहवम्मि अदड्डखित्तेहिं ।८।
प्रतिक्रमणाश्रीतिलकाचार्यपथवल्मीकदग्धक्षेत्रेभ्यः ||८|| तदप्राप्तौ -
ध्ययनम्। लघुवृत्तिः मग्गिजइ (परस्मात्) सचित्तो, पच्छा आणिजए सयं चेव । इय जयणमासुकारिंमि, नवरि कजे न नियमोऽयं ।।
सूत्रव्याख्या नवरं 'आसुकारिणि' शीघ्रकर्तव्ये कार्ये नाऽयं नियमः ।।९।।
पारिष्ठापनिकाआयसमुत्थमणाभो-गओ उ अजियं तु जाणिउं लिजा । मीसाइ लोणमाई, खंडे लोणं चइय हुजा ।१०।
नियुक्तिः । ८०६ अनाभोगतो ज्ञात्वा वा अजीवम्, गृह्णीयात् (सचित्तं) मिश्रादिकं वा लवणमृत्तिकादि, 'खंडे' खण्डीकृते लवणे जिघृक्षिते, अखण्डं लवणं का एकेन्द्रियगृहीतं स्यात्तत्तथैव त्यजेत् ।।१०।।
परिष्ठापना एएण परसमुत्थंऽपि, वन्नियं चेव जाण दुविहं पि (आभोगानाभोगाभ्यां) । जम्हा जं देइ परो, कहिंचि तं परसमुत्थंपि ॥११॥
पृथ्वीकायः। सिद्धे कार्ये यदुद्धृतं मृत्तिकालवणादि, तस्य -
गाथा-१२७१ इत्थ परिट्ठवणविही, दायब्चो तस्सऽनिच्छणे पुच्छे । कत्तो सिढे तत्था-ऽसिट्टे वनाइणा नाउं ।१२।
८०६ १. 'यहत्तं' प । . हलखननोत्थकुड्यलग्नो मिश्रः पूर्व मृग्यते इत्यर्थः । * माणिक्यशेखरदीपिकायां व्याख्या त्वियं - 'खंडे' मघुघुलो (खांड' इति भाषायाम्) । याचिते लवणं * । दद्यात्तच्चात्तं भवेत्।
[३०२]