________________
आवश्यक- * एकेन्द्रियाः पृथिव्यादयः । नोएकेन्द्रियास्त्रसादयः । अनयोः पदयोरेकेन्द्रियनोएकेन्द्रिययोः प्रत्येकं पृथक् प्ररूपणं वक्ष्ये ।।२।। एकेन्द्रिय- आ.नि. नियुक्तिः * स्वरूपमाह -
प्रतिक्रमणाश्रीतिलकाचार्य- पुढवी आउक्काए, तेऊ वाऊ वणस्सई चेव । एगिदिय पंचविहा, तजाय तहा अतजाय ।३।
ध्ययनम्
सूत्रव्याख्या लघुवृत्तिः * पदत्रयं स्पष्टम् । एषां चैकेन्द्रियाणां पारिष्ठापनिकी द्विधा । तज्जा अतज्जा च । अनयोर्भावार्थोऽग्रे वक्ष्यते । गृहीतातिरिक्तस्य परिष्ठा-*
*पारिष्ठापनिकापनम् ।।३।। पृथिव्यादीनां च साधोः कथं ग्रहणं स्यादित्याह -
नियुक्तिः। ८०५ दुविहं च होइ गहणं, आयसमुत्थं च परसमुत्थं च । इक्विकंपि य दुविहं, आभोगे तह अणाभोगे ।४।
एकेन्द्रिय'आभोगे' उपयोगे । 'अनाभोगे'ऽनुपयोगे ।।४।। एतदेव विशेषेणाह -
परिष्ठापना आयसमुत्थं गहणं, जं सयमेवेह गिन्हई साहू । जं पुण देइ परो, से तं भन्नइ परसमुत्थंति ।५।
पृथ्वीकायः। आयसमुत्थं आभो-गओ उ इह हुन पुढविकायस्स । गहणमहिमाइ दवे, साहुँमि इमा तहिं जयणा ।६।
गाथा-१२७१ मग्गिजइ (परस्मात्) अचित्तो, पढमं आणिजए सयं पच्छा । एवं मीसोवि दुहा, सचित्तो वा वि नायव्यो ।७।
८०५ इतः सप्तत्रिंशद् गाथा (५-४१) हारिभद्रीयटीकायाम्, माणिक्यशेखर टीकायाम्, ज्ञानसागरचूर्णा च व्याख्याता । किञ्च तत्र 'मूलगाथाः क्वापि न लब्या' इति टिप्पण्यां सूचयित्वा *
[३०१] नदर्शिताः । तस्मात् इमा गाथा लोपिता भासन्ते । अस्या लघुवृत्या हस्तादर्श इमा विलोकिताः । तस्मात् अस्या मूल्यं अभ्यधिकं ध्येयम् । * साधुरहिना दष्टो विषं वा भक्षितम् ।