SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः प्रीतिलकाचार्य- लघुवृत्तिः ****** अथ पारिष्ठापनिकासमितौ - विषतुम्बं धर्मरुचिस्त्यक्तुं यातोऽपि नात्यजत् । म्रियतां माऽङ्गिनोऽन्येऽस्मात्स्वयं भुक्त्वा मृतस्ततः ।। एकश्चास्त्व समितः साधुः, कायिक्यादिकृते बहिः । एकैकं स्थण्डिलं प्रत्यलेखयन त्रयं त्रयम् ।। ऊचे च तत्र सन्त्यष्ट्रा, निविष्टाः किं विशृङ्खलाः । उष्ट्ररूपं ततः कृत्वा, निविष्टा तत्र देवता ।२। उत्थितः सोऽथ कायिक्या:, कृते तत्रोष्ट्रमैक्षत । द्वितीयेऽपि तृतीयेऽपि, स्थण्डिले तं विलोक्य सः ।३। अथ द्वितीयमुत्थाप्यापश्यत्सोऽपि तमैक्षत । ततस्तं देवताऽवोचत्किं न त्वं सप्तविंशतिम् ।४। प्रेक्षसे स्थण्डिलान्यत्र, सम्यक् सोऽथ प्रपन्नवान् । अथान्यदपि यत्किञ्चित्परिष्ठाप्यं तदुच्यते ।५।। अत्रार्थे पारिष्ठापनिकानियुक्तिमाह - पारिट्ठावणियविहि, वुच्छामि धीरपुरिसपन्नत्तं । नाऊण जं सुविहिया, पवयणसारं उवलभंति ।। स्पष्टा ।।१।। सा च पारिष्ठापनिक्योघतो द्विधेत्याह - एगेंदिय नोइंदिएहिं, पारिट्ठावणिया समासओ दुविहा । एएसिं तु पयाणं, पत्तेय परूवणं वुच्छं ।२। • द्वितीयं साधुमित्यर्थः । * मुद्रितादर्श पाठस्तु 'नोएगेंदिय...' । नोइंदिएहिं इति पाठोऽशुद्धो भाति । व्याख्यायामपि 'नोएकेन्द्रिया' इत्युक्तम् । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या पञ्चसमितिषु कथाः * पारिष्ठापनिका नियुक्तिः । गाथा-१२७१ ८०४ ARRRE ८०४ [३००] ********** 藥華藥業準樂樂華
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy