________________
आवश्यक-* नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
स तद्गिरं सुधासारं, मन्यमानः क्षमानिधिः । अशूकः क्षालयामास, तं विष्टालिप्तमप्यृषिम् ।१२। अथाहोत्तिष्ठ यामोऽन्त रुजं त्वां करोमि यत् । ग्लानोऽवग्न क्षमः सोऽवक्, पृष्ठिमारोह तर्हि मे ।१३। पृष्ठिमारोप्य तं गच्छंस्तेन देवेन मायया । नन्दिषणः पुरीषेण, लिप्तोऽतीवविगन्धिना ।१४। आक्रुष्टश्च कथं वेगभङ्गान्मे मृतमारणम् । करोषि भोक्तुकामस्त्वं, व्रजन्नायून ! रंहसा ।१५। मुनिश्चन्दनलेपं तं, मन्वानोऽमेघ्यलेपनम् । आक्रोशं चाशिषं दध्यौ, कथं स्यादस्य निर्वृतिः ।१६। देवस्तुष्टोऽथ संहत्य, मायां नत्वा च तं मुनिम् । शक्रप्रशंसां चावेद्य, स्वं विमानं जगाम सः ।१७। वसती मुनिरप्यागाद्गुरोरालोच्य भुक्तवान् । एषणासमितिः पाल्या, तदेवं मुनिपुङ्गवैः ।१८। । यदिवा । एयुः पञ्चर्षयो ग्राम, क्षुत्तृषार्ता महाध्वतः । न गृहीतमशुद्धाम्भो, मृताः पञ्चाऽपि तृष्णया ।१। एवमेषणासमितिः प्राणान्तेऽपि न त्याज्या । चतुर्थसमिती कथा - उवाच साधूनाचार्या, ग्रामं यामोथ साधुभिः । कृते विहत्ये संबाहे, स्थिताः केनापि हेतुना ।। पात्रकाद्युपधीनेको, लग्नः स्थापयितुं तदा । साधुभिर्भणितः स्थानं, प्रत्युपेक्ष्य विमुच्यताम् ।। ऊचे किमत्र सर्पोऽस्ति, तत: सन्निहिता सुरी । तत्र सर्प विचक्रेऽथ, प्रबुद्धः समितोऽभवत् ।३। १. सोऽथक् छ । . अशूकः जुगुप्सया विना । * संबाहः - सन्निवेशविशेषः ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या पञ्चसमितिषु
कथाः । गाथा-१२७१
८०३
***
८०३ [२९९]