SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आवश्यक- 'प्राणातिपातिकी' तया, अतिक्रमव्यतिक्रमातिचाररूपया । 'प्रतिक्रामामि पञ्चभिः कामगुणैः' कामाः शब्दादयो विषयाः । गुणत्वं चैषां * आ.नि. निक्तिद्रव्याश्रयत्वात् । तेषु शुभाशुभरूपेष्वनुरागविरागाभ्याम् । 'प्रतिक्रामामि पञ्चभिर्महाव्रतैः' । प्राणातिपातविरत्यादिभिः सम्यगपरिपालितैः । * प्रतिक्रमणाश्रीनिसाना * 'प्रतिक्रामामि पञ्चभिः समितिभिः' सम्यगपरिपालिताभिः । ध्ययनम् लघुवृत्तिः ईर्यासमितौ कथा - सूत्रव्याख्या ईर्यासमितिमान्साधुः, शक्रेणाऽशंसि संसदि । अश्रद्दधानो मिथ्यादृग्देवस्तं द्रष्टुमागतः ।१। पञ्चसमितिषु विचक्रे मक्षिकामाना, मण्डूकी: परितोऽपि तम् । मत्तद्विपं भयं पश्चान्न तथाप्यभिनद्गतिम् ।२। कथाः । ८०१ हस्तेन हस्तिनोत्क्षिप्य, मुक्तो दध्यो पतन् मुनिः । पतता मम देहेन, हा मरिष्यन्त्यघोङ्गिनः ।३। गाथा-१२७१ नाजीगणनिजां पीडां, तुष्टो देवस्ततस्तदा । पाल्यैवमीर्यासमितिः, सर्वैरपि तपोधनः ।४। भाषासमितौ कथा - भाषासमितिमान्साधुः, पुररोधे पुराबहिः । कटकान्तर्धमन् भिक्षा, केनचित् पृच्छ्यते स्म सः ।। तृणेन्धनजलान्नादि, कियदन्तर्बलं कियत् । निर्वित्रा नागरा नो वा, न किञ्चिद्वेद्मि सोऽवदत् ।। ८०१ प्रष्टा प्राह न किं वेत्सि, भ्रमन् पश्यसि किं न हि । किं न शृणोषि वा वार्तास्तमथाभिदधे मुनिः ।३। [२९७] बहु शृणोति कर्णाभ्यां, बहक्षिभ्यां निरीक्षते । न च दृष्टं श्रुतं सर्व, भिक्षुराख्यातुमर्हति ।४। * 準準準準準準準準準準準準準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy