________________
आवश्यक- जह वा घणसंघाया, खणेण पवणाहया विलिजंति । झाणपवणावहूया, तह कम्मघणा विलिजंति ।१०२।
आ.नि. नियुक्तिः स्पष्टा ।।१०२।। किञ्च लोकप्रतीतमेव ध्यानफलमाह -
प्रतिक्रमणाश्रीतिलकाचार्य- न कसायसमुत्थेहि य, वाहिजइ माणसेहिं दुक्खेहिं । ईसाविसायसोगा-इएहिं झाणोवगयचित्तो ।१०३ ।
ध्ययनम् लघुवृत्तिः स्पष्टा ।।१०३।।
सूत्रव्याख्या
ध्यानशतकम् सीयायवाइएहि य, सारीरेहिं सुबहुप्पगारेहिं । झाणसुनिश्चलचित्तो, न वहिजइ निजरापेही ।१०४।।
ध्यानफलम् । स्पष्टा । नवरं 'न वहिज्जइ' न व्यथ्यते ।।१०४ ।। अथोपसंहरन्नाह -
गाथा-१२७१ इय सव्वगुणाहाणं, दिवादिद्वसुहसाहणं झाणं । सुपसत्थं सद्धेयं, नेयं झेयं च निमंपि ।१०५। । स्पष्टा । एवं तर्हि सर्वक्रियालोप: स्यात् ? नैवम्, सर्वस्यापि जिनोक्तायाः क्रियाया ध्यानत्वात् ।।१०५ ।। ध्यानशतं समाप्तम् । 'प्रतिक्रामामि पञ्चभिः क्रियाभिः' वाग्मनोव्यापाररहितेनानुपयुक्तेन कायेन निर्वृत्ता क्रिया कायिकी तया 'कायिक्या' । अधिकरण-* मुत्सूत्रप्ररूपणेन लोकानामुन्मार्गे स्थापनं तेन निर्वृत्ता आधिकरणिको तया 'आधिकरणिक्या' । प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी क्रिया * * अभ्याख्यानदानादिका तया । परितापनं आत्मघातपरघातचिन्तनरूपं तेन जाता ‘परितापनिकी' तया । प्राणातिपात: प्रतीतस्तेन जाता *
[२९६] •शीतातपादिभिश्च ।
樂樂來樂準準準準準準準準
८००
K*****
८००