________________
EKKE****
आवश्यक- देहविवित्तं पिच्छइ, अप्पाणं तह य सव्वसंजोगे । देहोवहिवुस्सग्गं, निस्संगो सव्वहा कुणइ ।१२।
आ.नि. नियुक्तिः स्पष्टा । नवरं पूर्वार्धे विवेको लिङ्गम्, उत्तरार्धे व्युत्सर्गः ।।१२।। फलद्वारे प्रथमं धर्मफलमाह -
प्रतिक्रमणाश्रीतिलकाचार्य
ध्ययनम् हुति सुभासवसंवर-विणिजरामरसुहाई विउलाई । झाणवरस्स फलाइं, सुहाणुबंधीणि धम्मस्स ।९३ । लघुवृत्तिः
सूत्रव्याख्या 'शुभाश्रवः' पुण्याश्रवः, 'संवरः' अशुभकर्मागमनिरोधः, 'विनिर्जरा' कर्मक्षयः, अमरसुखानि विपुलानि धर्मध्यानस्य शुभानुबन्धीनि
ध्यानशतकम्। * फलानि भवन्ति ।।१३।। शुक्लध्यानस्याह -
ध्यानफलम् । * ते य विसेसेण सुहा-सवादओऽणुत्तरामरसुहं च । दुण्डं सुक्काण फलं, परिनिव्वाणं परिल्लाणं ।९४ ।
शुक्ल ७९८ * ते चाऽनन्तरोक्ता विशेषेण शुभाश्रवादयः अनुत्तरामरसुखं च द्वयोराद्ययोः शुक्लयोः फलम् । परयोरुत्तरयोः परिनिर्वाणम् ।।९४ ।। यद्वा *
ध्यानस्य *भवविपक्षभूते इमे इत्याह -
लिङ्गानि । आसवदारा संसार-हेयवो जं न धम्मसुक्केसु । संसारकारणाई, ततो धुवं धम्मसुक्काई ।९५ ।
गाथा-१२७१ आश्रवद्वाराणि संसारहेतवः । तानि च यन्न धर्मशुक्लयोः स्युः तन्न संसारकारणे ध्रुवं धर्मशुक्ले ।।९५ ।। अतो मोक्षहेतुध्यानमित्याह -*
७९८ संवरविणिजराओ, मुक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं, तवस्स तो मुक्खहेऊयं ।९६ ।
[२९४] संवरनिर्जरे मोक्षस्य पथः । तयोश्च तपः पन्थाः । तपसश्च प्रधानाङ्गं ध्यानम् । ततो मोक्षहेतुकम् ।।१६।। अमुमर्थं दृष्टान्तैराह -
*
****EXU