SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ EKKE**** आवश्यक- देहविवित्तं पिच्छइ, अप्पाणं तह य सव्वसंजोगे । देहोवहिवुस्सग्गं, निस्संगो सव्वहा कुणइ ।१२। आ.नि. नियुक्तिः स्पष्टा । नवरं पूर्वार्धे विवेको लिङ्गम्, उत्तरार्धे व्युत्सर्गः ।।१२।। फलद्वारे प्रथमं धर्मफलमाह - प्रतिक्रमणाश्रीतिलकाचार्य ध्ययनम् हुति सुभासवसंवर-विणिजरामरसुहाई विउलाई । झाणवरस्स फलाइं, सुहाणुबंधीणि धम्मस्स ।९३ । लघुवृत्तिः सूत्रव्याख्या 'शुभाश्रवः' पुण्याश्रवः, 'संवरः' अशुभकर्मागमनिरोधः, 'विनिर्जरा' कर्मक्षयः, अमरसुखानि विपुलानि धर्मध्यानस्य शुभानुबन्धीनि ध्यानशतकम्। * फलानि भवन्ति ।।१३।। शुक्लध्यानस्याह - ध्यानफलम् । * ते य विसेसेण सुहा-सवादओऽणुत्तरामरसुहं च । दुण्डं सुक्काण फलं, परिनिव्वाणं परिल्लाणं ।९४ । शुक्ल ७९८ * ते चाऽनन्तरोक्ता विशेषेण शुभाश्रवादयः अनुत्तरामरसुखं च द्वयोराद्ययोः शुक्लयोः फलम् । परयोरुत्तरयोः परिनिर्वाणम् ।।९४ ।। यद्वा * ध्यानस्य *भवविपक्षभूते इमे इत्याह - लिङ्गानि । आसवदारा संसार-हेयवो जं न धम्मसुक्केसु । संसारकारणाई, ततो धुवं धम्मसुक्काई ।९५ । गाथा-१२७१ आश्रवद्वाराणि संसारहेतवः । तानि च यन्न धर्मशुक्लयोः स्युः तन्न संसारकारणे ध्रुवं धर्मशुक्ले ।।९५ ।। अतो मोक्षहेतुध्यानमित्याह -* ७९८ संवरविणिजराओ, मुक्खस्स पहो तवो पहो तासि । झाणं च पहाणंगं, तवस्स तो मुक्खहेऊयं ।९६ । [२९४] संवरनिर्जरे मोक्षस्य पथः । तयोश्च तपः पन्थाः । तपसश्च प्रधानाङ्गं ध्यानम् । ततो मोक्षहेतुकम् ।।१६।। अमुमर्थं दृष्टान्तैराह - * ****EXU
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy