SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ RRRRRI आवश्यक-* सुक्काए लेसाए, दो तइयं परमसुक्कलेसाए । थिरयाजियसेलेसं, लेसाईयं परमसुक्कं ।८९। आ.नि. नियुक्तिः प्रतिक्रमणाशुक्लायां लेश्यायां द्वे आये, तृतीयं परमशुक्ललेश्यायाम, स्थिरताजितशैलेशं लेश्यातीतं 'परमशुक्लं' चतुर्थम् ।।८९।। लिङ्गद्वारमाह - यान्येवर श्रीतिलकाचार्य-* धर्मध्यानस्य लिङ्गानि तान्येवास्यापि । ध्ययनम् लघुवृत्तिः सूत्रव्याख्या अहवा (अवहा संमोहविवेग-वुसग्गा तस्स हुंति लिंगाई । लिंगिजइ जेण मुणी, सुक्कझाणोवगयचित्तो ।९०। ध्यानशतकम् । अथवा[अवधा]ऽसंमोहविवेकव्युत्सर्गास्तस्य शुक्लस्य लिङ्गानि । शेषं स्पष्टम् ।।१०।। असंमोहादीन् [अवधादीन्] विवृण्वन्नाह - शुक्लध्यानस्य चालिजइ बीहेइ य, धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ, भावेसु न देवमायासु ।९१। भेदाः लेश्या ७९७ चाल्यते ध्यानात् न परीषहोपसर्गः न वा बिभेति धीरो दृढः [इत्यवधलिङ्गः] । सूक्ष्मेषु गहनेषु भावेषु न संमुह्यति, न देवमायास्वनेका-* *स्वित्यसंमोहो लिङ्गम् ।।११।। गाथा-१२७१ * .सर्वेषुपयुक्तेष्वमुद्रितेष्वादशेषु 'अहवा' इति पाठोऽस्ति, ध्यानशतकमूले तु 'अवहा' इति पाठोऽस्ति । हारिभद्रीयवृत्तो शक्लष्यानस्य अवधासंमोहविवेकव्युत्सर्गा इति चत्वारिक लिङ्गानि दर्शितानि - ततः पदार्थानुसारेण 'अवहा' इति पाठो युक्तो भासते । नवरं श्रीतिलकाचार्यवृत्तेरमुद्रितेष्वादशेषु केनापि कारणेन 'अहवा' पाठोऽस्ति । तत्रास्या गाथाया वृत्तावपि 'अहवा' (अथवा) इति पाठो व्याख्यातो न तु 'अवधा' । अनन्तरगाथावतरणिकाऽपि 'असम्मोहादीन् विवृण्वनाह' इति दर्शिता न तु 'अवधादीन्...' इति । अनन्तरगाथाया * *वृत्तावपि 'चाल्यते ध्यानात्... इति पाठेनासंमोहलिङ्गं व्याख्यातं न त्ववधलिङ्गम,। 1 इत्यादि पाठस्त्वस्माभिः प्रक्षिप्तः, अमुद्रितादर्श तु नास्ति । [२९३] EXXXXXXX 華樂謙謙謙謙離準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy