________________
RRRRRI
आवश्यक-* सुक्काए लेसाए, दो तइयं परमसुक्कलेसाए । थिरयाजियसेलेसं, लेसाईयं परमसुक्कं ।८९।
आ.नि. नियुक्तिः
प्रतिक्रमणाशुक्लायां लेश्यायां द्वे आये, तृतीयं परमशुक्ललेश्यायाम, स्थिरताजितशैलेशं लेश्यातीतं 'परमशुक्लं' चतुर्थम् ।।८९।। लिङ्गद्वारमाह - यान्येवर श्रीतिलकाचार्य-* धर्मध्यानस्य लिङ्गानि तान्येवास्यापि ।
ध्ययनम् लघुवृत्तिः
सूत्रव्याख्या अहवा (अवहा संमोहविवेग-वुसग्गा तस्स हुंति लिंगाई । लिंगिजइ जेण मुणी, सुक्कझाणोवगयचित्तो ।९०।
ध्यानशतकम् । अथवा[अवधा]ऽसंमोहविवेकव्युत्सर्गास्तस्य शुक्लस्य लिङ्गानि । शेषं स्पष्टम् ।।१०।। असंमोहादीन् [अवधादीन्] विवृण्वन्नाह -
शुक्लध्यानस्य चालिजइ बीहेइ य, धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ, भावेसु न देवमायासु ।९१।
भेदाः लेश्या ७९७
चाल्यते ध्यानात् न परीषहोपसर्गः न वा बिभेति धीरो दृढः [इत्यवधलिङ्गः] । सूक्ष्मेषु गहनेषु भावेषु न संमुह्यति, न देवमायास्वनेका-* *स्वित्यसंमोहो लिङ्गम् ।।११।।
गाथा-१२७१
* .सर्वेषुपयुक्तेष्वमुद्रितेष्वादशेषु 'अहवा' इति पाठोऽस्ति, ध्यानशतकमूले तु 'अवहा' इति पाठोऽस्ति । हारिभद्रीयवृत्तो शक्लष्यानस्य अवधासंमोहविवेकव्युत्सर्गा इति चत्वारिक लिङ्गानि दर्शितानि - ततः पदार्थानुसारेण 'अवहा' इति पाठो युक्तो भासते । नवरं श्रीतिलकाचार्यवृत्तेरमुद्रितेष्वादशेषु केनापि कारणेन 'अहवा' पाठोऽस्ति । तत्रास्या गाथाया
वृत्तावपि 'अहवा' (अथवा) इति पाठो व्याख्यातो न तु 'अवधा' । अनन्तरगाथावतरणिकाऽपि 'असम्मोहादीन् विवृण्वनाह' इति दर्शिता न तु 'अवधादीन्...' इति । अनन्तरगाथाया * *वृत्तावपि 'चाल्यते ध्यानात्... इति पाठेनासंमोहलिङ्गं व्याख्यातं न त्ववधलिङ्गम,।
1 इत्यादि पाठस्त्वस्माभिः प्रक्षिप्तः, अमुद्रितादर्श तु नास्ति ।
[२९३]
EXXXXXXX
華樂謙謙謙謙離準準