________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
७९६
पुव्वप्पओगओ विय, कम्मविणिज्जरणहेउतो आवि । सद्दत्थबहुत्ताओ, तह जिणचंदागमाओ य ॥ ८५ ॥ चित्ताभावेवि सया, सुहमोवरयकिरियाई भन्नंति । जीवोवओगसब्भावओ भवत्थस्स झाणाई ॥ ८६ ।
जीवोपयोगसद्भावात् भवस्थस्य सूक्ष्मोपरतक्रिये ध्याने सदा भण्येते । पूर्वप्रयोगतोपि च कुलालचक्रभ्रमणवत् कर्मणां भवोपग्राहिणां विनिर्जराहेतुतश्चापि । शब्दार्थबहुत्वात् 'ध्यान [ध्यै]' चिन्तायां, काययोगनिरोधे, अयोगित्वे चेति । जिनचन्द्रागमाञ्च । उक्तं ध्यातव्यम् । ध्यातारो धर्मध्याने उक्ताः ।।८६ ।। अनुप्रेक्षाद्वारमाह -
सुक्कज्झाणसुभाविय-चित्तो चिंतेइ झाणविरमेवि । निययमणुप्पेहाओ, चत्तारि चरित्तसंपन्न ॥८७॥
स्पष्टा ।। ८७ ।। ताश्चैताश्चतस्रोऽनुप्रेक्षा आह
आसवदारावाए, तह संसारासुहाणुभावं च । भवसंताणमणंतं, वत्थूणं विपरिणामं च ॥८८॥
'आश्रवद्वाराणि' मिथ्यात्वादीनि तेभ्यो ऽपायान्' दुःखरूपान्, संसारासुखानुभावम्, भवसन्तानमनन्तम्, भाविनां वस्तूनां सचेतनानां पुत्रकलत्रादीनां विपरिणामं च । एताश्चतस्रोऽनुप्रेक्षाः शुक्लाद्यभेदद्वयसङ्गता ज्ञेयाः ।। ८८ ।। लेश्याद्वारमाह
T
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
ध्यानशतकम् ।
शुक्ल ध्यानस्य भेदाः
गाथा - १२७१
७९६ [२९२]