SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ७९६ पुव्वप्पओगओ विय, कम्मविणिज्जरणहेउतो आवि । सद्दत्थबहुत्ताओ, तह जिणचंदागमाओ य ॥ ८५ ॥ चित्ताभावेवि सया, सुहमोवरयकिरियाई भन्नंति । जीवोवओगसब्भावओ भवत्थस्स झाणाई ॥ ८६ । जीवोपयोगसद्भावात् भवस्थस्य सूक्ष्मोपरतक्रिये ध्याने सदा भण्येते । पूर्वप्रयोगतोपि च कुलालचक्रभ्रमणवत् कर्मणां भवोपग्राहिणां विनिर्जराहेतुतश्चापि । शब्दार्थबहुत्वात् 'ध्यान [ध्यै]' चिन्तायां, काययोगनिरोधे, अयोगित्वे चेति । जिनचन्द्रागमाञ्च । उक्तं ध्यातव्यम् । ध्यातारो धर्मध्याने उक्ताः ।।८६ ।। अनुप्रेक्षाद्वारमाह - सुक्कज्झाणसुभाविय-चित्तो चिंतेइ झाणविरमेवि । निययमणुप्पेहाओ, चत्तारि चरित्तसंपन्न ॥८७॥ स्पष्टा ।। ८७ ।। ताश्चैताश्चतस्रोऽनुप्रेक्षा आह आसवदारावाए, तह संसारासुहाणुभावं च । भवसंताणमणंतं, वत्थूणं विपरिणामं च ॥८८॥ 'आश्रवद्वाराणि' मिथ्यात्वादीनि तेभ्यो ऽपायान्' दुःखरूपान्, संसारासुखानुभावम्, भवसन्तानमनन्तम्, भाविनां वस्तूनां सचेतनानां पुत्रकलत्रादीनां विपरिणामं च । एताश्चतस्रोऽनुप्रेक्षाः शुक्लाद्यभेदद्वयसङ्गता ज्ञेयाः ।। ८८ ।। लेश्याद्वारमाह T आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । शुक्ल ध्यानस्य भेदाः गाथा - १२७१ ७९६ [२९२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy