SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ F4 आवश्यक- * अवियारमत्थवंजण-जोगंतरओ तयं बिइयसुक्कं । पुव्वगयसुयालंबण-मेगत्तवियक्कमवियारं 1८०। आ.नि. नियुक्तिः * 'अविचारं' असङ्क्रमम्, कुतः अर्थव्यञ्जनयोगान्तरतः, तद् द्वितीयं शुक्लध्यानम् । 'एकत्वेना'भेदेन 'वितर्को' व्यञ्जनरूपोऽर्थरूपो वा यस्य * प्रतिक्रमणा श्रीतिलकाचार्य- तत्तथा ।।८०।। ध्ययनम् लघुवृत्तिः निव्वाणगमणकाले, केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियट्टी, झाणं तणुकायकिरियस्स ८१ । सूत्रव्याख्या स्पष्टा । नवरं तन्वी उच्छासनिःश्वासरूपा क्रिया यस्य स तथा तस्य तनुकायक्रियस्य।८१। ध्यानशतकम्। तस्सेव य सेलेसी-गयस्स सेलुब्ब निप्पकंपस्स । वुच्छिन्नकिरियमप्पडि-वाइ झाणं परमसुक्कं ।८२। शुक्लध्यानस्य स्पष्टा । उक्तं चतुर्धा शुक्लम् ।।८२।। तत्प्रतिबद्धमेव शेषमाह - भेदाः । ७९५ पढमं जोगे जोगे-सु वा मयं बिइयमेगजोगंमि । तइयं च कायजोगे, सकमजोगंमि य चउत्थं ।८३। गाथा-१२७१ प्रथमं शुक्लं योगे योगेषु वा मतं ससङ्क्रमत्वात् । द्वितीयमेकस्मिन् योगे सङ्क्रमाभावात् । तृतीयं काययोगे न योगान्तरेषु । चतुर्थमयोगे* * केवलिनि अमनस्कत्वात् ।।८३ ।। केवलिनः कथं ध्यानमिति चेदित्याह - जह छउमत्थाण मणो, झाणं भन्नइ सुनिश्चलो संतो । तह केवलिणो काओ, सुनिश्चलो भन्नए झाणं ।८४ । ७९५ स्पष्टा ।।८४ ।। चतुर्थे शुक्ले कायस्यापि निरुद्धत्वात् कथं ध्यानत्वमिति चेदित्याह - [२९१] १. 'संक्रमत्वात्' ख ल । PRORK 産業能率企業」
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy