________________
आवश्यक- एवं चिय वइजोगं, निरंभइ कमेण कायजोगं च । तो सेलेसुव्व थिरो, सेलेसी केवली होइ ७६।
आ.नि. नियुक्तिः स्पष्टा ।।७६।। ध्यातव्यद्वारमाह -
प्रतिक्रमणाश्रीतिलकाचार्य
ध्ययनम् लघुवृत्तिः उप्पाइठिईभंगाइ-पजयाणं जमेगदव्वंमि । नाणानयाणुसरणं, पुबगयसुयाणुसारेणं ।७७।
सूत्रव्याख्या उत्पादादीनां यदेकवस्तुनि अण्वात्मादौ नानानयैर्द्रव्यास्तिकायादिभिरनुस्मरणम् । पूर्वगतश्रुतानुसारेण तद्ध्यातव्यम् ।।७७ ।। शुक्लध्यान-*
ध्यानशतकम्। भेदचतुष्टयमाह -
शुक्लसवियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियक, सवियारमरागभावस्स १७८।।
ध्यानस्य ७९४
___ 'अरागभावस्य' रागपरिणामरहितस्य पृथक्त्ववितर्कसविचारं नाम 'पृथक्त्वेन' एक द्रव्याश्रितानां उत्पादादिपर्यायाणां भेदेन 'वितर्को'* * विकल्पो यत्र तत् पृथक्त्ववितर्क तञ्च तत्सविचारं च पृथक्त्ववितर्कसविचारम् । प्रथमं शुक्लध्यानं भवति । 'सविचारं' ससङ्क्रम *
गाथा-१२७१ * अर्थव्यञ्जनयोगान्तरतः । अर्थो' द्रव्यम्, 'व्यञ्जनं' शब्दः, योगो' मनःप्रभृति । तत्रार्थाद्व्यञ्जनं व्यञ्जनादर्थं सङ्क्रामति योगाद्योगमिति ।।७८।। * जंपुण सुनिप्पकंप, निवायसरणप्पईवमिव चित्तं । उप्पाइठिइभंगाइ-याणमेगंमि पजाए ।७९।
७९४ यत्पुनश्चित्तं उत्पादस्थितिभङ्गादीनां पर्याये एकस्मिन् निर्वातशरणप्रदीप इव सुनि:प्र[ष्प]कम्पम् ।।७९।। तत्किमित्याह -
[२९०]
भेदाः ।
****************
RRRRRRRRRY