SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आवश्यक- एवं चिय वइजोगं, निरंभइ कमेण कायजोगं च । तो सेलेसुव्व थिरो, सेलेसी केवली होइ ७६। आ.नि. नियुक्तिः स्पष्टा ।।७६।। ध्यातव्यद्वारमाह - प्रतिक्रमणाश्रीतिलकाचार्य ध्ययनम् लघुवृत्तिः उप्पाइठिईभंगाइ-पजयाणं जमेगदव्वंमि । नाणानयाणुसरणं, पुबगयसुयाणुसारेणं ।७७। सूत्रव्याख्या उत्पादादीनां यदेकवस्तुनि अण्वात्मादौ नानानयैर्द्रव्यास्तिकायादिभिरनुस्मरणम् । पूर्वगतश्रुतानुसारेण तद्ध्यातव्यम् ।।७७ ।। शुक्लध्यान-* ध्यानशतकम्। भेदचतुष्टयमाह - शुक्लसवियारमत्थवंजण-जोगंतरओ तयं पढमसुक्कं । होइ पुहुत्तवियक, सवियारमरागभावस्स १७८।। ध्यानस्य ७९४ ___ 'अरागभावस्य' रागपरिणामरहितस्य पृथक्त्ववितर्कसविचारं नाम 'पृथक्त्वेन' एक द्रव्याश्रितानां उत्पादादिपर्यायाणां भेदेन 'वितर्को'* * विकल्पो यत्र तत् पृथक्त्ववितर्क तञ्च तत्सविचारं च पृथक्त्ववितर्कसविचारम् । प्रथमं शुक्लध्यानं भवति । 'सविचारं' ससङ्क्रम * गाथा-१२७१ * अर्थव्यञ्जनयोगान्तरतः । अर्थो' द्रव्यम्, 'व्यञ्जनं' शब्दः, योगो' मनःप्रभृति । तत्रार्थाद्व्यञ्जनं व्यञ्जनादर्थं सङ्क्रामति योगाद्योगमिति ।।७८।। * जंपुण सुनिप्पकंप, निवायसरणप्पईवमिव चित्तं । उप्पाइठिइभंगाइ-याणमेगंमि पजाए ।७९। ७९४ यत्पुनश्चित्तं उत्पादस्थितिभङ्गादीनां पर्याये एकस्मिन् निर्वातशरणप्रदीप इव सुनि:प्र[ष्प]कम्पम् ।।७९।। तत्किमित्याह - [२९०] भेदाः । **************** RRRRRRRRRY
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy