________________
आवश्यक- __तह तिहुयणतणुविसयं, मणोविसं मंतजोगबलजुत्तो । परमाणुमि निरंभइ, अवणेइ तओवि जिणविजो ।७२। .
आ.नि. नियुक्तिः तथा त्रिभुवनतनुविषयं 'मनोविषं' भवरूपमृत्युकरत्वात् । मन्त्रयोगबलयुक्त: जिनवचनध्यानसामर्थ्यसंपन्नः परमाणौ निरुणद्धि ।* प्रतिक्रमणा श्रातिलकाचाय- प्रयत्नविशेषात्ततोऽप्यपनयति जिनवैद्यः ।।७२।।अत्रैव दृष्टान्तान्तरमाह -
ध्ययनम् लघुवृत्तिः ओसारि इंधणभरो, जह परिहाइ कमसो हुयासो वा । थोविंधणावसेसो, निव्वाइ तओवणीओ य ।७३।
सूत्रव्याख्या अपसारितेन्धनभरः स्तोकेन्धनावशेषो यथा हुताशः क्रमश: परिहीयते, ततोप्यपनीतो निर्वाति ।।७३।। अत्राप्युपनयमाह -
ध्यानशतकम् ।
शुक्लतह विसयंधणहीणो, मणोहुआसो कमेण तणुयंमि । विसइंधणे निरंभइ, निव्वाइ तओऽवणीओ य ७४।
ध्यानम् । तथा विषयेन्धनहीनो मन एव दुःखदाहकरणत्वात् हुताशः, क्रमेण 'तनुके' कृशे विषयेन्धने निरुध्यते । ततोप्यपनीतो निर्वाति ।।७४ ।।
गाथा-१२७१ पुनरत्रैव दृष्टान्तोपनयावाह -
तोयमिव नालियाए, तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा, तह जोगिमणोजलं जाण ।७५।
यथा तोयं नालिकाया घटिकायाः यथा वा तप्तलोहभाजनोदरस्थं जलं क्रमेण परिहीयते, तथा योगिमनोजलं परिहीयते स्वल्पीभवति । एवं केवलिनो मनोयोगनिरोध उक्तः ।।७५ ।। शेष योगनिरोधमाह - १. योगमन्त्र' ल ल प छ ख ।
[२८९]
७९३
७९३