SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आवश्यक- __तह तिहुयणतणुविसयं, मणोविसं मंतजोगबलजुत्तो । परमाणुमि निरंभइ, अवणेइ तओवि जिणविजो ।७२। . आ.नि. नियुक्तिः तथा त्रिभुवनतनुविषयं 'मनोविषं' भवरूपमृत्युकरत्वात् । मन्त्रयोगबलयुक्त: जिनवचनध्यानसामर्थ्यसंपन्नः परमाणौ निरुणद्धि ।* प्रतिक्रमणा श्रातिलकाचाय- प्रयत्नविशेषात्ततोऽप्यपनयति जिनवैद्यः ।।७२।।अत्रैव दृष्टान्तान्तरमाह - ध्ययनम् लघुवृत्तिः ओसारि इंधणभरो, जह परिहाइ कमसो हुयासो वा । थोविंधणावसेसो, निव्वाइ तओवणीओ य ।७३। सूत्रव्याख्या अपसारितेन्धनभरः स्तोकेन्धनावशेषो यथा हुताशः क्रमश: परिहीयते, ततोप्यपनीतो निर्वाति ।।७३।। अत्राप्युपनयमाह - ध्यानशतकम् । शुक्लतह विसयंधणहीणो, मणोहुआसो कमेण तणुयंमि । विसइंधणे निरंभइ, निव्वाइ तओऽवणीओ य ७४। ध्यानम् । तथा विषयेन्धनहीनो मन एव दुःखदाहकरणत्वात् हुताशः, क्रमेण 'तनुके' कृशे विषयेन्धने निरुध्यते । ततोप्यपनीतो निर्वाति ।।७४ ।। गाथा-१२७१ पुनरत्रैव दृष्टान्तोपनयावाह - तोयमिव नालियाए, तत्तायसभायणोदरत्थं वा । परिहाइ कमेण जहा, तह जोगिमणोजलं जाण ।७५। यथा तोयं नालिकाया घटिकायाः यथा वा तप्तलोहभाजनोदरस्थं जलं क्रमेण परिहीयते, तथा योगिमनोजलं परिहीयते स्वल्पीभवति । एवं केवलिनो मनोयोगनिरोध उक्तः ।।७५ ।। शेष योगनिरोधमाह - १. योगमन्त्र' ल ल प छ ख । [२८९] ७९३ ७९३
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy