________________
**
आवश्यक- जिणसाहुगुणक्वित्तण-पसंसणादाणविणयसंपन्नो । सुयसीलसंजमरओ, धम्मज्झाणी मुणेयव्यो ।६८।
आ.नि. नियुक्तिः
स्पष्टा । नवरं 'श्रुतं' सिद्धान्तः, शीलं' सदाचारः, संयमः' प्राणातिपातादिविरतिः । फलद्वारं शुक्लध्यानावसरे वक्ष्यते । उक्तं धर्मध्यानम् ।।६८।। * प्रतिक्रमणाश्रीतिलकाचार्य
अथ शुक्लध्यानं - इहाऽपि तान्येव द्वादशद्वाराणि । तत्र चतुर्खाद्यद्वारेषु न पूर्वस्माद्विशेष इति तानि मुक्त्वा लघुवृत्तिः
ध्ययनम् आलम्बनादीन्याह -
सूत्रव्याख्या अह खंतिमहवनव-मुत्तीओ जिंणमयप्पहाणाओ । आलंबणाई जेहिं उ, सुक्कज्झाणं समारुहइ ।६९।
ध्यानशतकम् । स्पष्टा ।।६९।। क्रमद्वारमाह -
शुक्लध्यानम्। तिहुयणविसयं कमसो, संखिविअ मणं अणुंमि छउमत्थो । झायइ सुनिप्पकंपो, झाणं अमणो जिणो होइ ७० ।
गाथा-१२७१ ७९२
'त्रिभुवनविषयं' त्रैलोक्यालम्बनं 'क्रमशः' क्रमेण एकैकवस्तुत्यागरूपेण संक्षिप्य' संकोच्य मनः 'अणौ' परमाणो निवेश्य छद्मस्थो ध्यानं * * शुक्लध्यानं ध्यायति । सुनिःप्रष्पि कम्पः ततः प्रयत्नविशेषादणोरप्यपनीय अमना जिनः केवली भवति ।।७०।। कथमेतद्भवतीति चेदित्याह-*
जह सव्वसरीरगयं, मंतेण विसं निरुब्भई डंके । तत्तो पुणोऽवणिजइ, पहाणतरमंतजोएहिं ।७१। स्पष्टा । नवरं 'प्रधानतरमन्त्रयोगैः' प्रकृष्टमन्त्रेण योगैरौषधैः ।।७१।। अयं दृष्टान्तः । उपनयमाह -
७९२ १. 'पनीयः' ल ।
[२८८]
**88
**********
XXXXXXXXXX