________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
७९१
एयि पुव्वाणं, पुव्वधरा सुप्पसत्थसंघयणा । दुन्ह सजोगाजोगा, सुकाण पराण केवलिणो ॥ ६४ ॥
'एते एव' धर्मध्यानध्यातार एव पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारयोः ध्यातारः । एष तु विशेषः - इह ध्यातारः प्रायः पूर्वधराश्चतुर्दशपूर्वविदः तदुपयुक्ताः सुप्रशस्तसंहननाः, आद्यसंहनिनः । द्वयोः परयोः शुक्लध्यानभेदयोः सयोगायोगकेवलिनो ध्यातारः । यतः - सुक्कज्झाणदुगं वोलीणस्स तइयमप्पत्तस्स एयाए । झाणंतरियाए वट्टमाणस्स केवलनाणमुप्पज्जइ | १ || ६४ । अथानुप्रेक्षाद्वारमाह
झाणोवरमेऽवि मुणी, निमणिचाइचिंतणा परमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुव्विं ॥ ६५ ॥
-
यः पूर्वं धर्मध्यानेन सुभावितचित्तो भवति । । ६५ ।। लेश्याद्वारमाह -
हुति कमविसुद्धाओ, लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स, तिव्वमंदाइभेयाओ ॥ ६६ ॥
****************************
स्पष्टा । नवरं परिणामवशात्तीव्रमन्दादिभेदाः ||६६ ।। लिङ्गद्वारमाह -
आगमउवएसेण व, निस्सग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं, धम्मज्झाणस्स तं लिंगं ॥६७॥ स्पष्टा ।। ६७ ।। किञ्च -
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । धर्मध्यानस्य लेश्या लिङ्ग
च ।
गाथा - १२७१
७९१
[ २८७]