SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ७९१ एयि पुव्वाणं, पुव्वधरा सुप्पसत्थसंघयणा । दुन्ह सजोगाजोगा, सुकाण पराण केवलिणो ॥ ६४ ॥ 'एते एव' धर्मध्यानध्यातार एव पूर्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितर्कसविचारैकत्ववितर्काविचारयोः ध्यातारः । एष तु विशेषः - इह ध्यातारः प्रायः पूर्वधराश्चतुर्दशपूर्वविदः तदुपयुक्ताः सुप्रशस्तसंहननाः, आद्यसंहनिनः । द्वयोः परयोः शुक्लध्यानभेदयोः सयोगायोगकेवलिनो ध्यातारः । यतः - सुक्कज्झाणदुगं वोलीणस्स तइयमप्पत्तस्स एयाए । झाणंतरियाए वट्टमाणस्स केवलनाणमुप्पज्जइ | १ || ६४ । अथानुप्रेक्षाद्वारमाह झाणोवरमेऽवि मुणी, निमणिचाइचिंतणा परमो । होइ सुभावियचित्तो धम्मज्झाणेण जो पुव्विं ॥ ६५ ॥ - यः पूर्वं धर्मध्यानेन सुभावितचित्तो भवति । । ६५ ।। लेश्याद्वारमाह - हुति कमविसुद्धाओ, लेसाओ पीयपम्हसुक्काओ । धम्मज्झाणोवगयस्स, तिव्वमंदाइभेयाओ ॥ ६६ ॥ **************************** स्पष्टा । नवरं परिणामवशात्तीव्रमन्दादिभेदाः ||६६ ।। लिङ्गद्वारमाह - आगमउवएसेण व, निस्सग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं, धम्मज्झाणस्स तं लिंगं ॥६७॥ स्पष्टा ।। ६७ ।। किञ्च - आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । धर्मध्यानस्य लेश्या लिङ्ग च । गाथा - १२७१ ७९१ [ २८७]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy