________________
आवश्यक- * कर्णधारो यत्र तं चारित्रमयं महापोतम् । संवरेण 'कृतनिच्छिद्रं कृताश्रवरूपच्छिद्रस्थगनम् । तपःपवनस्याविद्धं - ताडनं प्रेरणं तेन आ.नि. नियुक्तिः जवनतरवेगम् । वैराग्यमेवेष्टपुरप्रापकत्वान्मार्गस्तत्र पतितम् । विश्रोतसिका अपध्यानाधास्ता एव वीचयस्ताभिनि:क्षोभ्यम् । महायॆ-* प्रतिक्रमणाश्रीतिलकाचार्य- शीलाङ्गरत्नप्रतिपूर्णम्। आरुह्य मुनिवणिज: यथा तं निर्वाणपुरं शीघ्रमविघ्नेन प्राप्नुवन्ति तथा चिन्तयेदिति वर्त्तते ।।६।।
ध्ययनम् । लघुवृत्तिः * तत्थ य तिरयणविणिओग-मयमेगंतियं निराबाहं । सहावियं निरुवम, जह सुक्खं अक्खयमुर्विति ।६१।
सूत्रव्याख्या तत्र च निर्वाणपुरे त्रीणि रत्नानि ज्ञानादीनि तेषां विनियोगस्तेन निर्वृत्तं त्रिरत्नमयम् । एकान्तिकं निराबाधम् । स्वाभाविकमकृत्रिमम् ।*
ध्यानशतकम्।
धर्मध्यानस्य निरुपमं यथा सौख्यमक्षयमुपयान्ति गच्छन्ति तथा चिन्तयेत् ।।६१।।
ध्यातारः । ७९० किं बहुणा ? सव्वं चिय, जीवाइपयत्थवित्थरोवेयं । सव्वनयसमूहमयं, झाइजा समयसब्भावं ।।२।।
गाथा-१२७१ किं बहुना भाषितेन ? सर्वमेव जीवादिपदार्थविस्तरोपेतम् । सर्वनयसमूहमयं ध्यायेत् । समयसद्धावं सिद्धान्तसारम् । गतं ध्यातव्यद्वारम् । ध्यातनाह - सव्वप्पमायरहिया, मुणओ खीणोवसंतमोहा य । झायारो नाणधणा, धम्मझाणस्स निहिट्ठा ।६३।।
७९० स्पष्टा । नवरं 'च'शब्दादन्येप्यप्रमादिनः ।।६३।। प्रस्तावात् शुक्लध्यानस्याऽपि ध्यातनाह - १. 'सम्भावियं' छ प.प, खल, । २. 'मुपयन्ति' ल ल प ख ।
[२८६]