________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य लघुवृत्तिः
७८९
उवओगलक्खणमणाइ निहणमत्थंतरं सरीराओ । जीवमरूविं कारिं, भोई च सगस्स कम्मस्स ॥५५॥
उपयोगश्चैतन्यं तल्लक्षणं अनादिनिधनम्, भवप्रवाहापेक्षया नित्यम्, शरीरादर्थान्तरं पृथग्भूतं जीवम् अरूपिणं कारिणं भोगिनं स्वकस्य कर्मणः ।। ५५ ।।
तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयमणं, मोहावत्तं महाभीमं ॥५६॥
*************
अन्त्राणमारुएरिय-संजोगविओगवीइसंताणं । संसारसागरमणो-रपारमसुभं विचितिज्जा ॥५७॥
'तस्य' जीवस्य गुणरहितस्य संसारसागरं विचिन्तयेत् । किं भूतं ? स्वकर्मजनितं जन्मादिजलं कषायपातालकलसम् । 'मण'शब्दो देश्यो मत्वर्थीयः, ततो व्यसनशतश्वापदवन्तं मोहावर्त्तं महाभीमम् । अज्ञानमारुतेरितसंयोगवियोगवीचिसन्तानम्, अणोरपारं अपारं अशुभम् ।।५६-५७ ॥
तस्स य संतरणसहं, संमद्दंसणसुबंधणं अणहं । नाणमयकत्रधारं, चारित्तमयं महापोयं ॥५८॥
संवरकयनिच्छिद्दं, तवपवणाइद्वजवणतरवेगं । वेरग्गमुग्गपडियं, विसुत्तियावीइनिक्खोभं ॥ ५९ ॥
आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुत्रं । जह तं निव्वाणपुरं, सिग्घमविग्घेण पाविति ॥ ६० ॥
तिसृभिः सम्बन्धः । 'तस्य' संसारसागरस्य सन्तरणसमर्थं सम्यग्दर्शनसुबन्धनम् । अनघं निःपा[ष्पा]पम् । 'ज्ञानमयो' ज्ञानात्मकः
आ.नि.
* प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । * धर्मध्यानस्य
भेदाः । गाथा - १२७१
******
७८९
[ २८५]