SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्य लघुवृत्तिः ७८९ उवओगलक्खणमणाइ निहणमत्थंतरं सरीराओ । जीवमरूविं कारिं, भोई च सगस्स कम्मस्स ॥५५॥ उपयोगश्चैतन्यं तल्लक्षणं अनादिनिधनम्, भवप्रवाहापेक्षया नित्यम्, शरीरादर्थान्तरं पृथग्भूतं जीवम् अरूपिणं कारिणं भोगिनं स्वकस्य कर्मणः ।। ५५ ।। तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयमणं, मोहावत्तं महाभीमं ॥५६॥ ************* अन्त्राणमारुएरिय-संजोगविओगवीइसंताणं । संसारसागरमणो-रपारमसुभं विचितिज्जा ॥५७॥ 'तस्य' जीवस्य गुणरहितस्य संसारसागरं विचिन्तयेत् । किं भूतं ? स्वकर्मजनितं जन्मादिजलं कषायपातालकलसम् । 'मण'शब्दो देश्यो मत्वर्थीयः, ततो व्यसनशतश्वापदवन्तं मोहावर्त्तं महाभीमम् । अज्ञानमारुतेरितसंयोगवियोगवीचिसन्तानम्, अणोरपारं अपारं अशुभम् ।।५६-५७ ॥ तस्स य संतरणसहं, संमद्दंसणसुबंधणं अणहं । नाणमयकत्रधारं, चारित्तमयं महापोयं ॥५८॥ संवरकयनिच्छिद्दं, तवपवणाइद्वजवणतरवेगं । वेरग्गमुग्गपडियं, विसुत्तियावीइनिक्खोभं ॥ ५९ ॥ आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुत्रं । जह तं निव्वाणपुरं, सिग्घमविग्घेण पाविति ॥ ६० ॥ तिसृभिः सम्बन्धः । 'तस्य' संसारसागरस्य सन्तरणसमर्थं सम्यग्दर्शनसुबन्धनम् । अनघं निःपा[ष्पा]पम् । 'ज्ञानमयो' ज्ञानात्मकः आ.नि. * प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । * धर्मध्यानस्य भेदाः । गाथा - १२७१ ****** ७८९ [ २८५]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy