________________
आवश्यक- झाणपडिवत्तिकमो, होइ मणोजोगनिग्गहाईओ । भवकाले केवलिणो, सेसाण जहासमाहीए ।४४।
आ.नि. नियुक्ति: * 'भवकाले' भवसत्के काले मृत्युसमये मोक्षगमनप्रत्यासन्ने शैलेश्यवस्थारूपे केवलिनो ध्यानक्रमः । शेषस्य धर्मध्यानप्रतिपत्तुर्यथा * प्रतिक्रमणाश्रीतिलकाचार्य-समाधिना यथास्वास्थ्य स्यात्तथा क्रमः ।।४४।। अथ ध्यातव्यम्, तच्चतुर्धा आज्ञापायविपाकसंस्थानविषयभेदात् । आज्ञादीनां विविधो ध्ययनम् लघुवृत्तिः - विशिष्टो वा चयः उपचयः । तत्राद्यभेदमाह -
सूत्रव्याख्या सुनिउणमणाइनिहणं, भूयहियं भूयभावणमणग्छ । अमियमजियं महत्थं, महाणुभावं महाविसयं ।४५।
ध्यानशतकम् । * झाइजा निरवजं, जिणाण आणं जगप्पईवाणं । अनिउणजणदुन्नेयं, नयभंगपमाणगमगहणं ।४६।
धर्मध्यानस्य 'आज्ञां' द्वादशाङ्गीरूपां 'जिनानां' जगत्प्रदीपानां ध्यायेत् । कथम्भूतां 'सुनिपुणां' सूक्ष्मार्थप्रकाशकत्वात् । 'अनाद्यनिधनां' द्वादशाङ्गी * भेदाः। ७८६
न कदाचिन्नासीदित्यादि । 'भूतहिता' प्राणिदयाप्रधानाम् । 'भूतभावनां' भूतानां चिलातीपत्रादीनामिव 'भावना' वासना यस्या द्वादशाङ्गी- गाथा-१२७१ * वचनमात्रश्रुतेः सकाशात् सा तथा ताम् । 'अनाम'मूल्याम्, असङ्कल्पिताऽचिन्तितफलप्रदत्वात् । 'अमितां' अपरिमितार्थाम्, अमृतां * वा अमृतोपमाम, अमरत्वदायकत्वात् । 'अजितां' कुमतसिद्धान्तैः । 'महार्थी' प्रधानार्थाम, पूर्वापराविरोधित्वात् । 'महानुभावां' महा-* प्रभावाम, 'पहू'णं चउदसपुव्वी घडाउ घडसहस्सं करित्तए' इत्यादि । 'महाविषयां' सर्वद्रव्यविषयाम्, 'दव्वउ णं सुयनाणी उवउत्तो सव्व-*
७८६ * दव्वाणि जाणइ' इत्यादि । 'निरवद्यां' निःपा[ष्पा]पाम् । अनिपुणजनदुज्ञेयाम् । नयभङ्गप्रमाणगमगहनाम्, नया नैगमाद्याः, भङ्गा भङ्गकाः, प्रमाणानि प्रत्यक्षादीनि गमाः सदृशपाठाः तैर्गहनां कष्टावबोधाम् ।।४५-४६।।
[२८२]
***