________________
आवश्यक- * जञ्चिय देहावत्था, जिया न झाणोवरोहिणी होइ । झाइजा तयवत्थो, ठिओ निसनो निवत्रो वा ॥३९। नियुक्तिः
यैव देहावस्था जिताऽभ्यस्ता न ध्यानोपरोधिनी ध्यानावारिका भवति, तदवस्थो ध्यानं ध्यायेत्, ध्यानं कुर्वीत । 'स्थितः' कायोत्सर्गेण, * श्रीतिलकाचार्य-M'निषण्ण' आसीनो वीरासनादिना, 'निवन्नः' सुप्तो दण्डायतादिना ।।३९।। कथं ध्यानस्य देशादीनामनियम इत्याह - लघुवृत्तिः सव्वासु वट्टमागा, मुणओ जं देसकालचिट्ठासु । वरकेवलाइलाभं, पत्ता बहुसो समियपावा ।४०।
स्पष्टा । नवरं 'चेष्टा' देहावस्था ।।४।। तो देसकालचिट्ठानियमो, झाणस्स नत्थि समयंमि । जोगाण समाहाणं, जह होइ तहा पयइयव्वं ।४१।
स्पष्टा ।।४१।। धर्मध्यानावलम्बनान्याह - ७८५
आलंबणाई वायण-पुच्छणपरियट्टणाणुचिंताओ । सामाइयाइयाई, सद्धम्मावस्सगाई च ।४२। धर्मध्यानारोहणार्थमालम्ब्यते इत्यालम्बनानि । सद्धर्मश्चारित्रधर्मस्तस्यावश्यकान्यवश्यकृत्यानि । शेषं स्पष्टम् ।।४२।। एषामालम्बनत्वे दृष्टान्तमाह - विसमंपि समारोहइ, दढदव्वालंबणो जहा पुरिसो । सुत्ताइकयालंबो, तह झाणवरं समारुहइ ।४३। दृढद्रव्यं रज्ज्वादिः ।।४३।। अथ लाघवार्थं धर्मस्य शुक्लस्य च क्रममाह - •विषमं - निम्नं दुःसञ्चरं कृपादि । रवद्रव्यालम्बनः इदं बलवद् द्रव्यं रज्ज्वादि आलम्बनं यस्य स ।
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । धर्मध्यानम् । गाथा-१२७१
७८५ [२८२]