________________
*
**
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या ध्यानशतकम् ।
आवश्यक- 'निस्सङ्गो' विषयस्नेहरहितः । 'निर्भयः' सप्तभयवर्जितः । 'निराशः' इहपरलोकाशाविमुक्तः । शेषं स्पष्टम् । उक्ता भावनाः ।।३४ ।। नियुक्तिः देशद्वारमाह - श्रीतिलकाचार्य- निझं चिय जुबइपसू-नपुंसगकुसीलवज़ियं जइणो । ठाणं वियणं भणियं, विसेसओ झाणकालंमि ।३५। लघुवृत्तिः
स्पष्टा ।।३५ ।। इदमकृतध्यानाभ्यासानां स्थानमुक्तम् । कृताभ्यासानां त्वाह - थिरकयजोगाणं पुण, मुणीण झाणे सुनिनलमणाणं । गामंमि जणाइने, सुन्ने रन्ने य न विसेसो ३६ ।
'स्थिरा' धृतिसंहननाभ्यां बलवन्तः, 'कृतयोगाः' स्वभ्यस्तज्ञानादिभावनाव्यापारास्तेषां मुनीनां ध्याने सुनिश्चलमतीनाम् ।।३६।। यतश्चैवमत : ७८४ आह -
तो जत्थ समाहाणं, होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ।३७।
भूतोपरोधरहितः भूतानां प्राणिनाम्, उपरोधः उपघातस्तेन रहितः । उपलक्षणत्वादनृतादत्तादानमैथुनपरिग्रहोपघातरहितश्च ।।३७।। गतं * देशद्वारम् । कालद्वारमाह -
कालो वि सुञ्चिय जहिं, जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाइ-नियमणं झाइणो भणियं ।३८ । स्पष्टा । नवरं वेला मुहूर्तादिः ।।३८।। आसनविशेषद्वारमाह -
धर्मध्यानम् ।
गाथा-१२७१
७८४ [२८०]