________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
तत्थ य भइदोवल्लेणं, तविहायरियविरहउ वावि । नेगहणत्तणेण य, नाणावरणोदएणं च ।४७।
आ.नि. हेऊदाहरणासंभवे य, सइ सुट्ठ जं न बुझिजा । सव्वन्नुमयमवितह, तहावि तं मन्नए मइमं ।४८।
प्रतिक्रमणास्पष्टे ।।४७-४८।। नवरं तत्र तस्यामाज्ञायां श्रुतरूपायां किमित्येतदेवमित्याह -
ध्ययनम् अणुवकयपराणुग्गह-परायणा जं जिणा जगप्पवरा । जियरागदोसमोहा, न अनहावाइणो तेणं ।४९।
सूत्रव्याख्या स्पष्टा ।।४९।। द्वितीयं ध्यातव्यभेदमाह -
ध्यानशतकम्। रागदोसकसाया-सवाइकिरियासु वट्टमाणाणं । इहपरलोगावाए, झाइजा वजपरिवजी ।५।।
धर्मध्यानस्य रागद्वेषकषायाश्रवादिक्रियास, 'आश्रवाः' प्राणातिपाताद्याः, आदिशब्दान्मिथ्यात्वाज्ञानादयः, तासु वर्तमानानां इहलोकपरलोकापायान * भेदाः। ध्यायेत् । वर्त्यपरिवर्जी अप्रमत्त इत्यर्थः ।।५०।। तृतीयमाह -
गाथा-१२७१ पयइठिइपएसाणु-भावभिन्नं सुभासुभविभत्तं । जोगाणुभावजणियं, कम्मविवागं विचिंतिजा ।५१।
प्रकृतिस्थितिप्रदेशानुभावभिन्ने 'शुभाशुभविभक्त' शुभाशुभत्वेन स्थापितम् । 'प्रकृतयो' ज्ञानावरणाद्याः । 'स्थिति'स्तासामवस्थानकालः 'प्रदेशाः' कर्मपुद्गलाः । 'अनुभावो' विपाकः । 'योगानुभावजनितं' मनोयोगादिप्रभावप्रभवं कर्मविपाकं विचिन्तयेदित्यक्षरार्थः ।।५१।।*
७८७ चतुर्थमाह -
२८३] १. 'नवगहण...' ल. प.छ । २. 'चिंतए' ल .परेः अनुपकृते सति धर्मोपदेशादिना परानुग्रहोयुक्ताः ।
७८७
**
****