SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आवश्यक- लिंगाई तस्स उस्सन्न-बहुलनाणाविहामरणदोसा । तेसुं चिय हिंसाइसु, बाहिरकरणोवउत्तस्स ।२६ । आ.नि. नियुक्तिः 'उसन्नबहुलनानाविधामरणदोषा' दोषशब्दः प्रत्येक योज्य: । 'उत्सन्नदोषः' उत्सन्नमनुपरतं हिंसादौ प्रवृत्तेः । 'बहुलदोषः बहुलं प्राचुर्येण पुनः * प्रतिक्रमणाश्रीतिलकाचार्य-* पुनः तत्र प्रवृत्तेः । 'नानाविधदोषः' - नानाविधेषु त्वक्तक्षणनयनोत्खननादिषु हिंसाधुपायेष्वसकृत् प्रवृत्तेः । 'आमरणदोषः' हिंसादिषु कृते-* घ्ययनम् लघुवृत्तिः ष्वामरणादपि नानुतापो यस्य कालशौकरिकस्येव स तथा । तेष्वेव हिंसादिषु 'बाह्यकरणोपयुक्तस्य' वाक्काययोगाभ्यां प्रसक्तस्य ।।२६।। किञ्च-* सूत्रव्याख्या परवसणे अभिनंदइ, निरविक्खो निद्दओ निरणुतावो । हरसिज्जइ कयपावो, रुद्दज्झाणोवगयचित्तो ।२७। ध्यानस्वयंकृतपापो हष्यति सिंहमारकवत् । उक्तं रौद्रध्यानम् ।।२७।। अथ धर्मध्यानम् । तत्रादी द्वारगाथाद्वयमाह - शतकम् । झाणस्स भावणाओ, देसं कालं तहासणविसेसं । आलंबणं कम, झाइयव्वयं जे य झायारो ।२८। रौद्रध्यानम् । ७८२ तत्तोणुपेहाओ, लिस्सा लिंगं फलं च नाऊणं । धम्मं जाइज मुणी, तक्कयजोगो तओ सुकं ।२९।' लेश्यालिङ्गम् ध्यानस्य भावना ज्ञानाद्याः । 'देशं कालं तथाऽऽसनविशेष' ध्यानोचितम् । 'आलम्बनं' वाचनादि । 'क्रम' मनोनिरोधादि। धर्मध्यानम्। * 'ध्यातव्य'माज्ञादि । ये च ध्यातारोऽप्रमत्ताः । ततोऽनुप्रेक्षा ध्यानकाले नित्यत्वाद्यालोचनरूपा । लेश्याः शुद्धाः, लिङ्गं श्रद्धानादि, फलं गाथा-१२७१ स्वर्गादि । एतज्ज्ञात्वा धर्मध्यानं ध्यायेन्मुनिः । तत्कृतयोगो धर्मध्यानकृताभ्यासः । ततः शुक्लम् ।।२८-२९ ।। आद्यद्वारमाह - ७८२ पुवकयब्भासो, भावणाहिं झाणस्स जुग्गयमुवेइ । ताओ य नाणदंसण-चरित्तवेरग्गजणियाओ ।३०। स्पष्टा ।।३०।। ज्ञानभावनामाह - [२७८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy