SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * अर्थान्तराभिधानं-गामश्वं ब्रुवतः ।३। 'भूतघातादिवचनं' छिन्द्धि भिन्द्धीत्यादि । तेषां प्रणिधानं रौद्रध्यानं मायाविनः अतिसन्धनं वचनम्, आ.नि. नियुक्तिः तत्परस्य । प्रच्छन्नपापस्य कूटप्रयोगकारिणः ।।२०।। तृतीयमाह - प्रतिक्रमणाश्रीतिलकाचार्य-* तह तिव्वकोहलोहा-उलस्स भूओवघायणमणजं । परदव्वहरणचित्तं, परलोगावायनिरविक्खं ।२१। ध्ययनम् लघुवृत्तिः । तथेति समुच्चये । परलोकापायो नरकगत्यादिः ।।२१।। चतुर्थमाह - सूत्रव्याख्या सदाइविसयसाहण-धणसारक्खणपरायणमणजं । सव्वाभिसंकणपरो-वघायकलसाउलं चित्तं ।२२। ध्यानशतकम्। शब्दादिविषयसाधनं धनसंरक्षणपरायणमनार्य सर्वेभ्यो येभ्योऽभिशङ्कनं तेषां परेषां उपघातो हननपरिणामस्तेन कलुषमाकुलं चित्तं * आर्तध्यानम् । रौद्रध्यानम् ।।२२।। इदमुपसंहरनाह - गाथा-१२७१ ७८१ इय करणकारणाणु-मइविसयमणुचिंतणं चउब्भेयं । अविरयदेसासंजय-जणमणसंसेवियमहन्नं ।२३। तथा - एवं चउविहं राग-दोसमोहंकियस्स जीवस्स । रुदं झाणं संसार-वद्धणं नरयगइमूलं ।२४। स्पष्टे ।।२३-२४ ।। रौद्रध्यानिनो लेश्या आह - ७८१ कावोयनीलकाला, लेसाओ तिव्वसंकिलिट्ठाओ । रुद्दज्झाणोवगयस्स, कम्मपरिणामजणियाओ ।२५। [२७७] स्पष्टा ।।२५।। अथ तल्लिङ्गान्याह - RXXX EXXXX**** ***************
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy