SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः ७८० **********: 'निजकृतानि' वाणिज्यादीनि, 'विभूतयः' परश्रियः तथा ताः प्रार्थयते, तासु प्राप्तासु रज्यते, तदर्जनपरायणो भवति । सोऽप्यार्त्तध्यायी ।। १६ ।। किं च साइविसयगिद्ध, सद्धम्मपरम्मुहो पमायपरो । जिणमयमणविक्खतो, वट्टइ अट्टंमि झाणंमि । १७ । स्पष्टा ।। १७ ।। तत्कस्य स्यादित्याह तदविरयदेसविरय-प्पमायपरसंजयाणुगं झाणं । सव्वप्यमायमूलं, वज्जेयव्वं जइजणेण ॥ १८ ॥ तदार्त्तध्यानं वर्जयितव्यं यतिजनेन उपलक्षणत्वात् श्रावकजनेन च ।। १८ ।। उक्तमार्त्तध्यानम्, रौद्रमाह तदपि चतुर्धा हिंसानृतस्ते - यानुबन्धिविषयसंरक्षणभेदात् । आद्यभेदमाह - सत्तवहवेहबंधण-दहणंकणमारणाइ य पणिहाणं । अइकोहग्गहघत्थं, निग्घिणमणसोऽहमविवागं । १९ । सत्त्वाः प्राणिनस्तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् । अतिक्रोधग्रहग्रस्तस्येदं नरकप्रदम् । निर्घृणमनसः प्रकृत्या निर्दयचेतसः । । १९ । । द्वितीयमाह - अतिक्रोधग्रहग्रस्तं रौद्रध्यानमधमविपाक पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽइसंघण परस्स पच्छन्नपावस |२०| पिशुनं अनिष्टसूचकम्, असभ्यं प्रतीतम्, असद्भूतं त्रिधा - अभूतोद्भावनं सर्वग आत्मेत्यादि ।१ । भूतनिह्नवो नास्त्यात्मेत्यादि ।२। ****** आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या ध्यानशतकम् । आर्त्तध्यानं लेश्या, लिङ्गं स्वामी च । गाथा - १२७१ ७८० [२७६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy