________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः
७८०
**********:
'निजकृतानि' वाणिज्यादीनि, 'विभूतयः' परश्रियः तथा ताः प्रार्थयते, तासु प्राप्तासु रज्यते, तदर्जनपरायणो भवति । सोऽप्यार्त्तध्यायी ।। १६ ।। किं च
साइविसयगिद्ध, सद्धम्मपरम्मुहो पमायपरो । जिणमयमणविक्खतो, वट्टइ अट्टंमि झाणंमि । १७ ।
स्पष्टा ।। १७ ।। तत्कस्य स्यादित्याह
तदविरयदेसविरय-प्पमायपरसंजयाणुगं झाणं । सव्वप्यमायमूलं, वज्जेयव्वं जइजणेण ॥ १८ ॥
तदार्त्तध्यानं वर्जयितव्यं यतिजनेन उपलक्षणत्वात् श्रावकजनेन च ।। १८ ।। उक्तमार्त्तध्यानम्, रौद्रमाह तदपि चतुर्धा हिंसानृतस्ते - यानुबन्धिविषयसंरक्षणभेदात् । आद्यभेदमाह -
सत्तवहवेहबंधण-दहणंकणमारणाइ य पणिहाणं । अइकोहग्गहघत्थं, निग्घिणमणसोऽहमविवागं । १९ । सत्त्वाः प्राणिनस्तेषां वधवेधबन्धनदहनाङ्कनमारणादिप्रणिधानम् । अतिक्रोधग्रहग्रस्तस्येदं नरकप्रदम् । निर्घृणमनसः प्रकृत्या निर्दयचेतसः । । १९ । । द्वितीयमाह -
अतिक्रोधग्रहग्रस्तं रौद्रध्यानमधमविपाक
पिसुणासब्भासब्भूय-भूयघायाइवयणपणिहाणं । मायाविणोऽइसंघण परस्स पच्छन्नपावस |२०|
पिशुनं अनिष्टसूचकम्, असभ्यं प्रतीतम्, असद्भूतं त्रिधा - अभूतोद्भावनं सर्वग आत्मेत्यादि ।१ । भूतनिह्नवो नास्त्यात्मेत्यादि ।२।
******
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या ध्यानशतकम् । आर्त्तध्यानं
लेश्या, लिङ्गं स्वामी च ।
गाथा - १२७१
७८०
[२७६]