________________
नियुक्तिः
आवश्यक- कुणओ व पसत्था-लंबणस्स पडियारमप्पसावजं । तवसंजमपडियारं च, सेवओ धम्ममनियाणं ।१२।
आ.नि. कुर्वतो वा प्रशस्तालम्बनस्य 'काहं अच्छित्तिमि'त्याद्यालम्बनवतः प्रतिकारं रोगचिकित्सनं अल्पसावा असावा, तपःसंयमरूपं च * प्रतिक्रमणाश्रीतिलकाचार्य-प्रतीकारं संसारदुःखानां सेवतो धर्म धर्मध्यानमेव नातम्, अनिदानं राज्याधनभिलाषत्वात् ।।११-१२।। इदं च संसारबीजमित्याह - ध्ययनम् लघुवृत्तिः रागो दोसो मोहो य, जेण संसारहेयवो भणिया । अटुंमि य ते तित्रिवि, तो तं संसारतरुबीयं ।१३।
सूत्रव्याख्या स्पष्टा ।।१३।। आर्तध्यायिनो लेश्या आह -
ध्यानशतकम्। कावोयनीलकाला-लेसाओ नाइसंकिलिट्ठाओ । अट्टज्झाणोवगयस्स, कम्मपरिणामजणियाओ ।१४ ।
आर्त्तध्यानम् स्पष्टा ।।१४ ।। आर्तध्यानिलिकान्याह -
लेश्या, लिङ्गं ७७९ तस्सऽकंदणसोयण-परिदेवणताडणाई लिंगाई । इट्ठाणिट्ठविओगावि-ओगवेयणानिमित्ताई ।१५।।
स्वामी च। आक्रन्दनं महता शब्देन रोदनम् । शोचनं साश्रुनेत्रस्य देन्यवचनम् । परिदेवनं क्लिष्टभाषणम् ।।१५।। किञ्चान्यत् -
गाथा-१२७१ निंदइ निययकयाई, पसंसइ सविम्हओ विभूईओ । पत्थेइ तासु रजइ, तयजणपरायणो होइ ।१६। १. 'ध्याने प छ 'ध्यान' ल.प, ।
७७९ • 'काहं अछित्ति अदुवा अहीहं, तवोवहाणेसु व उज्जमिस्सं । गणं च गीती अणुसारवेस्सं सालंबसेवी समुवेइ मोक्खं ।।१।।
[२७५] करिष्याम्यछित्तिमथवाध्येच्ये तपउपधानयोझोद्यस्यामि । गणं च नीत्या सारयिष्यामि सालम्बसेवी समुपैति मोक्षम् ।।१।