SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आवश्यक- तह सूलसीसरोगाइ-वेयणाए विओगपणिहाणं । तयसंपओगचिंतण-मसंपओगाणुसरणं च ।७। आ.नि. नियुक्तिः स्पष्टा । नवरं 'तयसंपओगचिंतणं' तेषां रोगाणां तत्कालमसंप्रयोगचिन्तनम् । असंप्रयोगानुस्मरणं चानागतकालेऽपि ।।७।। तृतीयमाह -* प्रतिक्रमणाश्रीतिलकाचार्यइट्ठाणं विसयाईण, वेयणाए य रागरत्तस्स । अविओगज्झवसाणं, तह संजोगाभिलासो य ।८। ध्ययनम् लघुवृत्तिः सूत्रव्याख्या रागरक्तस्य प्रेमभावितचेतसः । वेदना इहेष्टा ज्ञेया ।।८।। चतुर्थमाह - ध्यानशतकम्। देविंदचक्कवट्टित्तणाई, गुणरिद्धिपत्थणामईयं । अहमं नियाणचिंतण-मन्नाणाणुगयमचंतं ।। आर्तध्यानम् । देवेन्द्राश्चमरादयः, चक्रवर्तिनः प्रतीताः, आदिशब्दाद्वासुदेवाद्यास्तेषां गुणा रूपाद्याः । ऋद्धिविभूतिस्तत्प्रार्थनामयं अधमम्, संसारसुखा-* गाथा-१२७१ ७७८ * भिलाषरूपत्वात् । निदानचिन्तनं अत्यन्तमज्ञानानुगतं [ग्र-५००] न हि ज्ञानिनो निदानं कुर्वते ।।९।। तदेतत्कस्य किं फलं च स्यादित्याह-* * एवं चउव्विहं राग-दोसमोहंकियस्स जीवस्स । अट्टज्माणं संसार-वद्धणं तिरियगइमूलं ।१०। * स्पष्टा ।।१०।। परः - साधोरपि रोगप्रतीकारकरणे तद्वियोगस्य, तप:संयमासेवने च सांसारिकदुःखवियोगस्य प्रणिधानापत्तेरा-ध्यानं * *स्यादित्यत्रोत्तरमाह - ७७८ मज्झत्थस्स य मुणिणो, सकम्मपरिणामजणियमेयंति । वत्थुस्सहावचिंतण-परस्स संमं सहतस्स ।११। [२७४] .मुद्रितप्रतो उत्तरार्थ विदं - 'तदसंपओगचिंता तप्पडियाराउलमणस्म' ।।७।। %%%ERRRREE*#*A
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy