SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या ध्यान शतकम् । आवश्यक- जं थिरमझवसाणं, तं झाणं जं चलं तयं चित्तं । तं हुज भावणा वा, अणुपेहा बा अहव चिंता ॥२॥ नियुक्तिः यञ्चलं तञ्चित्तम् । तच्च त्रिधा । भाव्यत इति भावना-ध्यानाभ्यासक्रिया । अनुप्रेक्षा-ध्यानाद् भ्रष्टस्य पुनस्तदनुचिन्तनम्, अथवा चिन्ता : श्रीतिलकाचार्य-मनश्चेष्टा ।।२।। अथ कालस्वामिभ्यां ध्यानरूपमाह - लघुवृत्तिः अंतोमुहुत्तमित्तं, चित्तावत्थाणमेगवत्थुमि । छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ।३। त्रिपदी स्पष्टा । जिनानां केवलिनां पुनर्योगनिरोधो ध्यानम् तेषां चित्ताभावात् ।।३।। अन्तर्मुहूर्त्तात्परत: किमित्याह - अंतोमुहत्तपरओ, चिंता झाणंतरं व हुजाहि । सुचिरंपि हुज बहुव-त्थुसंकमे झाणसंताणो ।४। ७७७ स्पष्टा । उक्तं ध्यानसामान्यलक्षणम् ।।४।। विशेषमाह - अट्ठ रुई धम्म सुकं, झाणाइ तत्थ अंताई । निव्वाणसाहणाई, भवकारणमट्टरुद्दाई ।५। स्पष्टा ।।५।। अथार्त्तध्यानं चतुर्धा, तस्याद्यभेदमाह - अमणुनाणं सदाइ-विसयवत्थूण दोसमलिणस्स । धणियं विओगचिंतण-मसंपओगाणुसरणं च ।६। अमनोज्ञानामनिष्टानां शब्दादीनां विषयाणां वस्तूनां' रासभादीनाम्, द्वेषमलिनस्य द्वेषाक्रान्तमूर्तेः । धणियमत्यर्थम्, वियोगचिन्तनं - 'कदा * *ममैभिर्वियोगः स्यादिति' । असंप्रयोगानुस्मरणम्, अनागतकालेऽपि कथं ममैभिरसंप्रयोगः स्यादित्यनुस्मरणं च ।।६।। द्वितीयमाह - * ध्यानाध्यानलक्षणम्। गाथा-१२७१ ७७७ [२७३]]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy