________________
आवश्यक- दृष्ट्वा प्रासारयदीर्घा, जिहां बोधयितुं सुधीः । तेष्वेकः सात्त्विकः साधुरूचे त्वं कोऽसि ? गुह्यक ! ५। नियुक्तिः स ऊचे वो गुरुर्मृत्वा, लौल्यादीग् सुरोऽभवम् । नित्यवासं ततो यूयं, परित्यज्य कृतोद्यमाः ।६। श्रीतिलकाचार्य- विहरध्वं क्रियानिष्ठा, लभष्वं मा स्म दुर्गतिम् । श्रुत्वा गुरुवचो दृष्टप्रत्यया गौरवेषु ते । लघुवृत्तिः तदेवाऽऽवेद्य भव्यानां, व्यहार्दुस्त्यक्तगौरवाः ।७।
'प्रतिक्रामामि तिसृभिर्विराधनाभिः' ज्ञान-दर्शन-चारित्राणां विराधनाभिः अतीचाररूपाभिः । 'प्रतिक्रामामि चतुर्भिः कषायः'
क्रोधादयश्चत्वारः कषायास्तैः । इहषामुदीर्णानामुदयाविफलीकरणात्, अनुदीर्णानामुदयानिरोधात् । 'प्रतिक्रामामि चतसृभिः संज्ञाभिः ७७६
आहारसंज्ञा आहारग्रहणपरिणामः, भयसंज्ञा भीरुत्वरूपो जीवपरिणामः, मैथुनसंज्ञा जीवस्य शब्दादिविषयोपभोगपरिणामः, परिग्रहसंज्ञा * उपध्यादौ जीवस्यातिममत्वेन गोपनपरिणामः । 'प्रतिक्रामामि चतसृभिर्विकथाभिः' - स्वीकथादिभिर्विचित्रतत्तद्वर्णनरूपाभिः ।
'प्रतिक्रामामि चतुर्भिानैः' आर्तध्यानरोद्रध्यानयोः करणेन धर्मध्यानशुक्लध्यानयोरकरणेनाश्रद्धानेन वितथप्ररूपणेन च । ध्यानान्येव । * गाथाशतेनाह । तत्रादौ नमस्कारमाह -
वीरं सुक्कझाणग्गि-दङकम्मिंधणं पणमिऊणं । जोईसरं सरत्रं, झाणज्झयणं पवक्खामि ।। विशिष्टमनोवाक्काययोगवन्तो योगिनः साधवस्तेषामीश्वरम् ।।१।। ध्यानाऽध्यानलक्षणमाह -
आ.नि. प्रतिक्रमणाध्ययनम् सूत्रव्याख्या ऋद्ध्यादि
गौरवे दृष्टान्तः । गाथा-१२७१
७७६ [२७२]