SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आवश्यक ध्ययनम् 'प्रतिक्रमामि त्रिभिः शल्यैः' दुःकृ[ष्कृ]तं कृत्वा लज्जमानो मायया कौटिल्येन नाऽऽलोचयति अन्यथा वा निवेदयति तन्मायाशल्यं निर्युक्ति: तेन । निदानं इतस्तपःप्रभावात् राजाऽहं भूयासं सुभगो वाऽहं भूयासमित्येवं रूपं तदप्यपश्चात्तापेन नाऽऽलोचितं शल्यं निदानशल्यं श्रीतिलकाचार्य- * तेन । 'मिथ्यादर्शनं' मिथ्यात्वं शरीरादिकारणेन स्तम्भनकादिनमस्कारेण क्षणकरणं तदपि त्रपया साधोरनालोचितं शल्यं तेन । तैः । लघुवृत्तिः मायाशल्ये रुद्रकथा वक्ष्यमाणा, निदानशल्ये ब्रह्मदत्तकथा, यथा तचरिते मिथ्यादर्शनशल्ये गोष्ठामाहिलजमालिकथे प्रागुक्ते * सूत्रव्याख्या 簸 ऋद्ध्यादि भिक्षूपचरककथा तु वक्ष्यते । 'प्रतिक्रामामि त्रिभिर्गौरवैः' राजपूज्योहम्, प्रसिद्धिपात्रमाचार्योऽहमित्यादिका ऋद्धिः, ममाभीष्टाः * खाद्यपेयरसाः, सातं सुखं मम सर्वाधिकं तेभ्यः सकाशादात्मनोऽशुभभावगौरवं तैः रिद्धिरससातगौरवैस्त्रिभिः । कोऽर्थः ? एषां प्राप्तानामभिमानेन अप्राप्तानां प्रार्थनेन । ऋद्ध्यादिगौरवे च दृष्टान्तः - 離 गौरवे । 服 दृष्टान्तः । * गाथा १२७१ ७७५ ********* मथुरामागमन्मङ्गराचार्यः श्रुतपारगः । धर्मोपदेशवान् लब्ध्या, भविकप्रतिबोधक: ।१ । समृद्धा: श्रावका भक्तया, भोज्यानि सरसानि च । सुखेनावस्थितिस्तत्र तस्याऽभूत्सर्वकालिकी |२| ऋद्धिरससातरूपं ततोऽभूद् गौरवत्रयम् । नित्यवासी स तत्राऽऽसीदतो लौल्याद्विशेषतः | ३ | आयुः क्षये स मृत्वाऽभूद्यक्षो निर्धमने पुरः । ज्ञात्वाऽवधेः स्वं शिष्यान्, स्वान् संज्ञाभूमिमुपागतान् ।४। १. नमस्करणक्षणकरणं प नमस्करणक्षकरणं प । ******* आ.नि. प्रतिक्रमणा ७७५ [२७१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy