________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
- ७७३
*
*****
तत्रैत्य दारकः कोऽप्यागमद्वेश्याऽवहीलितः । कुलजात्यादिसंपत्रः प्रव्रज्यार्थमुपस्थितः ॥२। अश्रद्दधानैः श्रमणैः प्रेषितो गुरुसन्निधौ । तदैव दीक्षितस्तैः स कृत्वा लोचमशोचनः १३ | सोन्यापुर: शैक्ष, गुरुः पञ्चाग्रजन्नथ । दृषदि स्खलितो रुष्टः, शैक्षं दण्डेन मस्तके ॥४॥ अताडयदवोचच, किं न दृष्टो दृषत्त्वया । सेहे शैक्षश्च तत्सम्यक्, न चुकोप मनागपि ॥५॥
*****************************
आवश्यकस्य वेलायां, रक्तलिप्तं विलोक्य तम् । निनिन्द स्वं मुहुर्मिथ्यादुःकृ[ष्कृतं च ददौ गुरुः ॥६॥
अहं कोपी क्षमी चाऽयं, न द्वयोरपरो भुवि । इति ध्यायन् सितध्यानी, केवलज्ञानमाप्तवान् । शैक्षस्यापि समुत्पेदे, ज्ञानं कालेन केवलम् ॥७॥
‘प्रतिक्रामामि तिसृभिर्गुप्तिभिः' मनोगुप्तिवाग्गुप्तिकायगुप्तिरूपाभिः । अतिचारश्चासु प्रतिषिद्धकरणकृत्याकरणा श्रद्धानविपरीतप्ररूपणाभिः । मनोगुप्तौ
श्रावको जिनदासाख्यः, प्रतिमां सर्वरात्रिकीम् । प्रपत्रो यानशालायां, दुःशीला तस्य च प्रिया ॥१॥ लोहकीलकयुक्पाद, गृहीत्वा तल्पमाययौ । अज्ञानात्तत्र पल्यंहौ, तल्पपादं निवेश्य सा । २ ।
१. 'स्वॉऽन्धकारे' ख प, 'सान्धकारे' ल । २. 'प्रतिक्रमामि- पल, ।
आ.नि. प्रतिक्रमणा
ध्ययनम्
सूत्रव्याख्या
वाक्कायदण्डे
मनोगुप्तौ
दृष्टान्तः ।
गाथा - १२७१
७७३ [२६९ ]