SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः - ७७३ * ***** तत्रैत्य दारकः कोऽप्यागमद्वेश्याऽवहीलितः । कुलजात्यादिसंपत्रः प्रव्रज्यार्थमुपस्थितः ॥२। अश्रद्दधानैः श्रमणैः प्रेषितो गुरुसन्निधौ । तदैव दीक्षितस्तैः स कृत्वा लोचमशोचनः १३ | सोन्यापुर: शैक्ष, गुरुः पञ्चाग्रजन्नथ । दृषदि स्खलितो रुष्टः, शैक्षं दण्डेन मस्तके ॥४॥ अताडयदवोचच, किं न दृष्टो दृषत्त्वया । सेहे शैक्षश्च तत्सम्यक्, न चुकोप मनागपि ॥५॥ ***************************** आवश्यकस्य वेलायां, रक्तलिप्तं विलोक्य तम् । निनिन्द स्वं मुहुर्मिथ्यादुःकृ[ष्कृतं च ददौ गुरुः ॥६॥ अहं कोपी क्षमी चाऽयं, न द्वयोरपरो भुवि । इति ध्यायन् सितध्यानी, केवलज्ञानमाप्तवान् । शैक्षस्यापि समुत्पेदे, ज्ञानं कालेन केवलम् ॥७॥ ‘प्रतिक्रामामि तिसृभिर्गुप्तिभिः' मनोगुप्तिवाग्गुप्तिकायगुप्तिरूपाभिः । अतिचारश्चासु प्रतिषिद्धकरणकृत्याकरणा श्रद्धानविपरीतप्ररूपणाभिः । मनोगुप्तौ श्रावको जिनदासाख्यः, प्रतिमां सर्वरात्रिकीम् । प्रपत्रो यानशालायां, दुःशीला तस्य च प्रिया ॥१॥ लोहकीलकयुक्पाद, गृहीत्वा तल्पमाययौ । अज्ञानात्तत्र पल्यंहौ, तल्पपादं निवेश्य सा । २ । १. 'स्वॉऽन्धकारे' ख प, 'सान्धकारे' ल । २. 'प्रतिक्रमामि- पल, । आ.नि. प्रतिक्रमणा ध्ययनम् सूत्रव्याख्या वाक्कायदण्डे मनोगुप्तौ दृष्टान्तः । गाथा - १२७१ ७७३ [२६९ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy