SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आवश्यक- *यनिर्दोषत्वेन रोचते तदत्तुं चर्यां कुर्वन्ति । तथा साधुरप्युञ्चनीचगृहेषु स्निग्धं रुक्ष वा आधाकर्मादिदोषरहितत्वेन च यद्रोचते तदर्थं हिण्डते । आ.नि. नियुक्तिः * अत्राऽतिचाराः । 'उग्घाडकवाडउग्घाडणाए' 'उद्घाटकपाटोद्धाटनया' उत्प्रबलो 'घाटो' योजना ययोस्तावुद्धाटौ तौ कपाटौ च, प्रतिक्रमणाश्रीतिलकाचार्य- उद्घाटकपाटो तयोरुद्धाटना उद्घाट्यते पश्चात्क्रियते यया क्रियया सा तथा तया । अप्रमार्जितकपाटत्वमतिचारः । 'साणावत्सा ध्ययनम् लघुवृत्तिः दारासंघट्टणाए' 'श्वानवत्सदारकसङ्घट्टनया' भिक्षादात्री एतत्सङ्घट्ट कुर्वाणाऽभ्यायान्ती एतेषामात्मनो वा विराधनां करोतीत्यतिचारः । सूत्रव्याख्या। * 'मंडीपाहुडियाए' 'मण्डीप्राभृतिकया' प्रथम स्थालीमध्यात् मण्डिकायां स्थालीपिधानिकायां भाजनान्तरे वा अग्रकूरमुत्सार्य पश्चाद्भिक्षां गाथा-१२७१ *ददाति, सा मण्डीप्राभृतिका तया । प्रवृत्तिदोषोऽत्रातिचारः । 'बलिपाहुडियाए' 'बलिप्राभृतिकया' प्रथम स्थाल्याश्चतुर्दिशं वह्नौ वा बलि प्रक्षिप्य यां भिक्षां ददाति सा बलिप्राभृतिका तया जीवविराधनाऽत्रातिचारः । 'ठवणापाहुडियाए' 'स्थापनाप्राभृतिकया' भिक्षाचरार्थ * स्थापिता या प्राभृतिका तन्मध्याद्यां भिक्षां ददाति, सा स्थापनाप्राभृतिका तया । अत्रान्तरायदोषोऽतिचारः । 'संकिए सहस्साकारीए * * अणेसणाए पाणेसणाए' 'शङ्किते' आधाकर्मादिना, 'सहसाकारे' रभसादविमृश्याऽशुद्धे गृहीते तावत्त्यजतोऽविधिना वाऽत्यजतः । * अनेषणया' अगवेषणया ईषदर्थेऽत्र नञ् ततश्चानेषणया प्रमादादेषणयाऽकृतापकृतया । 'प्राणेषणया' सर्वथाप्यविमर्शकत्वात्प्रकृष्टा* नेषणया । 'पाणभोयणाए बीयभोयणाए हरियभोयणाए' प्राणा द्वीन्द्रिया रसजादयः चलितदध्यौदनादौ चलितस्फुटक-* ७६९ १. कृतापेक्षतया प, छ । २. 'स्फुटकदली' ल, 'स्फुटिककदली' प, । [२६५] (蒙蒙蒙蒙景兼職兼薪
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy