________________
आवश्यक
अर्थानुलोम्यात्पश्चाद् व्याख्यास्येते । तत्र 'स्त्रीवैपर्यासिक्या' साधुना स्त्री न सेव्या, तद्विपर्यासो वैपरीत्यं स्त्रीसेवा तया निर्वृत्ता निर्युक्ति: स्त्रीवैपर्यासिकी तया । 'दृष्टिवैपर्यासिक्या' सानुरागा दृष्टिः स्त्रीषु न कार्या, तत्करणं विपर्यासस्तेन निर्वृत्ता सा तया । 'मनोवैपर्यासिक्या' श्रीतिलकाचार्य- * मनः स्त्रीषु न निवेश्यं तत्कृतिर्विपर्यासस्तेन निर्वृत्ता सा तया । 'पानभोजनवैपर्यासिक्या' रात्रौ दिवापि वा कृतचतुर्विधाहारैकभक्तस्य लघुवृत्तिः * भुक्तोत्तरं पानभोजने अपरिभोग्ये तत्परिभोगो विपर्यासस्तेन निर्वृत्ता सा तया । स्वप्रप्रत्ययया स्वप्ने स्वप्नमध्ये प्रत्ययः स्त्रीसेवाद्यनुभवो सूत्रव्याख्या ।
ध्ययनम्
गाथा - १२७१
यस्याः सा तया । ‘आकुलाकुलया' अत्याकुलेन साशङ्केन कृतया । साधुर्हि स्वप्नेऽप्यकृत्यं कुर्वन् मा कश्चिन्मां द्राक्षीदिति लज्जया चकितः कुरुते । ततः स्वप्नमध्यानुभूतया स्त्रीसेवादिकया विराधनया, अथ अप्रमृज्योद्वर्त्तनादिभिः, कूजितादिषु वाऽविधिकृतेषु सत्सु यो मया दैवसिको दिवास्वापभवो, रात्रिको रात्रिस्वापभवोऽतिचारः कृतः । तस्य मिथ्या मे दुःकृ[ष्कृ]तं एतद्दुः कृ[ष्कृ]तं 'मे' मम 'मिथ्या' विफलं भवत्वित्यर्थः ।
गोचरातिचारप्रतिक्रमणमाह -
७६८
'पडिक्कमामि गोयरचरियाए इत्यादि यावत्तस्स मिच्छामि दुक्कडं' प्रतिक्रमामि गोचरचर्याया भिक्षाचर्यायाः । आद्यश्चर्याशब्दो भ्रमणार्थः, द्वितीयः पुनर्भक्षणार्थः । ततश्च भिक्षायाश्चर्या भुक्तिभिक्षाचर्या तस्याः । किं विशिष्टाया गोचरचर्यायाः । गावश्चरन्ति तृणादिकं भक्षयन्ति यत्र भूभागे स गोचरः । गोचरे इव चर्या भ्रमणं यस्या भिक्षाभुक्ते र्हेतोर्यथाहि गोचरे गावः उच्चनीचस्थानेषु सरसमरसं वा तृणादिकं
आ.नि. प्रतिक्रमणा
७६८ [२६४]