SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आवश्यक-* कदलीफलाम्रादौ । चिरकालीनखण्डखर्जूरखारकादो भोजने विराध्यन्ते यस्यां सा 'प्राणभोजना' तया । बीजानि तिलवय॑न्तर्गताऽ-* आ.नि. नियुक्तिः खण्डेकादितिलाः । कणिक्कान्तःस्थैकादिगोधूमकणा भोजने यस्यां सा 'बीजभोजना' तया । हरितानि विरूढादीनि भोजने यस्यां सा* प्रतिक्रमणाश्रीतिलकाचार्य- 'हरितभोजना' तया, तत्तज्जीवविराधनात् । 'पच्छेकम्मियाए पुरेकम्मियाए' । पथात्साधुप्रतिलाभनानन्तरं अप्कायेन करक्षालनादिकं कर्म * ध्ययनम् लघुवृत्तिः यस्यां सा 'पश्चात्कमिका' तया । पुरः प्रथममप्कायेन करकरोटिकाक्षालनादिकं कर्म यस्यां सा 'पुरःकर्मिका' तया । 'अदिट्ठहडाए'* सूत्रव्याख्या। अदृष्टाऽऽहतायाः रसवतीगृहान्तः स्वस्थानाददृष्टात्साधुनाऽनालोकितात् दात्र्या वान्धकारे स्वयमदृष्टात् स्थानादाहृतायाः आनीतायाः भिक्षाया । गाथा-१२७१ ग्रहणे दात्र्या कुन्थुकीटिकाकणाधुपमईसम्भवात् । 'दगसंसट्ठहडाए रयसंसट्ठहडाए' 'दकसंसृष्टाहतायाः रजःसंसृष्टाहतायाः,'* ७७० दकसंसृष्टात् उदककरवकादिश्लिष्टात, 'रजःसंसृष्टात्' मृत्तिकातुवरिकादिश्लिष्टात् स्थानादाहताया ग्रहणे । अप्कायपृथ्वीकाययो* विराधनात् । 'पारिसाडणीयाए' परिशाटनं धान्यसिक्थघृतबिन्द्वादिछर्दनं तेन निर्वृत्ता, पारिशाटनिकीभिक्षा, तया । 'पारिठावणियाए'* परिष्ठापनं करोटिकादिगतद्रव्यान्तरोज्झनम्, तेन निर्वृत्ता, पारिष्ठापनिकीभिक्षा, तया, षट्जीवविराधनात् । 'ओहासणभिक्खाए'* * अवभाषणेन विशिष्टद्रव्ययाचनेन लब्धा भिक्षा अवभाषणभिक्षा तया, सा साधुभिनि:का[ष्का] रणं न कार्येत्यतिचारः । 'जं उणमेणं * * उप्यायणेसणाए' यदशनादि उद्गमेन आधाकर्मादिना, उत्पादनया धात्र्यादिदोषरूपया एषणया शङ्कितादिदोषात्मिकया । 'अपरिसुद्धं * १. 'खारि...' ल प । .करवक = 'लोटो' इति भाषायाम् । [२६६] ७७० ########
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy