________________
जन्द्रयाः' पृथ्व्यादयः या' अभिमुखमागतातः इषत् पिट
आ.नि. प्रतिक्रमणा
ध्ययनम् सूत्रव्याख्या। गाथा-१२७१
आवश्यक- भूमौ वृत्तविवरकारिणो गर्दभाकारा जीवाः कीटिकानगराणि वा । 'पनकः' पञ्चवर्णा फुल्लिः । 'दकमृत्तिका'ऽनुपहतभूमौ द्रवश्चिक्खल्लः । नियुक्तिः यद्वा दकमप्कायो 'मृत्तिका' पृथ्वीकायः । मर्कटसन्तानः कोलिकजालकम्, तेषां सङ्क्रमणे-आक्रमणे । एतेषु च 'जे मे जीवा विराहिया
चाय-ये केचिन्मया जीवा विराधिताः - दुःखे स्थापिताः । ते च 'एकेन्द्रियाः' पृथ्व्यादयः । 'द्वीन्द्रियाः' कृम्यादयः । 'त्रीन्द्रियाः' कीटकादयः । लघुवृत्तिः
* 'चतुरिन्द्रिया' भ्रमरादयः । 'पञ्चेन्द्रिया' मूषिकादयः । विराधनाप्रकारमाह - 'अभिहया' अभिमुखमागता हताः पादेन ताडिताः उत्क्षिप्य *
क्षिप्ता वा । 'वत्तिया' वर्तिताः पुञ्जीकृताः, धूल्यादिना वा स्थगिताः । 'लेसिया' श्लेषिताः भूम्यादौ लगिताः ईषत् पिष्टा वा । 'संघाइया'*
* सङ्घातिताः मिथो गात्रैः पिण्डीकृताः । 'संघट्टिया' सङ्घट्टिताः मनाक् स्पृष्टाः । 'परियाविया' परितापिताः सर्वतः पीडिताः 'किलामिया' * ७६६ क्लमिता: ग्लानिं नीताः प्रापिता: जीवितशेषाः कृताः । 'उद्दविया' अवत्रासिताः । 'ठाणाओ ठाणं संकामिया' स्वस्थानात्परस्थानं *
नीताः । 'जीवियाओ ववरोविया' जीविताद् व्यपरोपिताः मारिता इत्यर्थः । एवं योऽतिचारो जातस्तस्य मिथ्या मे दुःकृष्कृतं एतद् * * दुःकृष्कृितं 'मिथ्या' विफलं मम भवत्वित्यर्थः । ततः शेषाशेषातिचारप्रतिक्रमणार्थं मौलं प्रतिक्रमणसूत्रमुच्यते । तस्य चादी * * शयनातिचारप्रतिक्रमणम्, तद्यथा -
७६६ [२६२]
k
१. 'कीटिकादयः' पख 'कुंथुपिपीलिकादयः' ल,।