SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * स्थाल्यादिभ्यः स्वार्थमुत्क्षिप्ता ।३। 'अल्पलेपिका' लेपरहिता वल्लचणकादिका ।४। 'अवगृहीता' भोजनकाले शरावाद्याहितभोज्यवस्तु-* आ.नि. नियुक्तिः * मध्यादुत्पाटिता ।५। 'प्रगृहीता' भोजनार्थं करोपात्तभोज्यमध्याद्दातुमिष्टा ।६। 'उज्झितधर्मा' अन्यानभिलष्यमाणपरित्यज्यमाणभक्ताद्यादान-* प्रतिक्रमणाश्रीतिलकाचार्य-* रूपा ।७। 'सप्तानां पानैषणानां' एताश्च पिण्डैषणावत् । 'अष्टानां प्रवचनमातॄणां' समितिगुप्तिरूपाणाम् । 'नवानां ब्रह्मचर्यगुप्तीनां' * ध्ययनम् लघुवृत्तिः वसत्यादीनाम् । 'दशविधे श्रमणधर्मे' क्षान्त्यादौ श्रमणानां साधुसम्बन्धिनां योगानां व्यापाराणां यत् खण्डितं देशतो भग्नम्, यद्विराधितं बहुतरं * सूत्रव्याख्या । * भग्नम्, न सर्वथा भग्नमित्यर्थः । 'तस्य दैवसिकातिचारस्य' मिथ्येति प्रतिक्रमामि, दुःकृष्कृितमेतत् अकर्तव्यं ममेत्यर्थः । गाथा-१२७१ * अथ विभागालोचनार्थं गमनागमनातिचारप्रतिक्रमणरूपा ऐर्यापथिको भण्यते । अस्या अर्थः इच्छामीत्यादि 'इच्छामि' अभिलषामि, * ७६५ प्रतिक्रमितुं' निवर्तितुम्, 'ईरणं ईर्या' गमनं तद्युक्तः पन्था ईर्यापथः, तत्र भवा 'ऐर्यापथिकीविराधना' जन्तुबाधा मार्गे गच्छतां या * * काचिद्विराधना भवति, सा ऐर्यापथिकीत्युच्यते । यद्वा ईर्यापथ:-साध्वाचारः, यदाह 'ईर्यापथो ध्यानमौनादिकं भिक्षुव्रतं' तत्र भवा, * 'ऐर्यापथिकीविराधना' नद्युत्तरणशयनभोजनादिभिः, प्राणातिपातादिका साध्वाचारातिक्रमरूपा तस्या विराधनायाः प्रतिक्रमितुमिच्छामीति * * सम्बन्धः । क्व सति विराधना ? 'गमणागमणे' गमने चागमने च तत्राऽपि कथं विराधनेत्याह -'पाणक्कमणे' प्राणिनो जीवास्ते-* ७६५ *षामाक्रमणे पादेन पीडने । तथा 'बीयक्कमणे, हरियक्कमणे,' बीजाक्रमणे हरिताक्रमणे, आभ्यां सर्वेषां धान्यानां वनस्पतीनां च* *जीवत्वमाह । तथा 'ओसा उत्तिंग पणगदगमट्टीमक्कडा संताणा संकमणे' 'अवश्याय'स्तुषारजलं लोके त्रेह इति यत्प्रतीतम् । 'उत्तिङ्गा'* [२६१] 準準準準準準準準準準準 *RKE
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy