SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आवश्यक- अत्र पर: प्राह कथं निरतिचारैः प्रतिक्रम्यते । आचार्यः अत्र वैद्येन दृष्टान्तः । आ.नि. नियुक्तिः एकस्य नृपतेरेकस्तनुजोऽतीववल्लभः । स दध्यौ माऽस्य रोगोभूचिकित्सां कारयामि तत् ।। प्रतिक्रमणाश्रीतिलकाचार्यआकार्य वैद्यानूचे स, चिकित्सत सुतं मम । यथास्य नैव रोगः स्यादूचिरे तैः करिष्यते ।२। ध्ययनम् लघुवृत्तिः राजोचे कीदृशाः कस्य, योगा एकोऽवदत्ततः । रोगाः स्युश्चेनिवर्तन्ते, न स्युश्चेन्मारयन्ति तम् ।३। * प्रतिक्रमितव्यम् द्वितीयः स्माह रोगश्चेद्भवेत्तदुपशाम्यति । नो चेद्गुणं वा दोषं वा, न किञ्चिदपि कुर्वते ।४। निरतिचारस्य तृतीयोऽभिदधे रोगः, स्यावेत्तदुपशाम्यति । न स्याचेद्वर्णलावण्यतया परिणमन्ति ते ।५। * प्रतिक्रमणे राज्ञा तृतीयवैद्येन, कारिता वैद्यकक्रिया । नीरोग: समभूद्दिव्यरूपलावण्यवर्णभाक् ।६। वैद्यदृष्टान्तः। ७६३ एवं प्रतिक्रमणेपि, स्याद्दोषश्चेद्विशुध्यति । न स्याचेञ्चरणस्यैव, शुद्धिः शुद्धतरा भवेत् ।७। । गाथा-१२७१ एवमुक्तं सप्रसङ्गं प्रतिक्रमणम् । अथ सूत्रस्याऽवसरः । इह च सर्वं पञ्चपरमेष्ठिनमस्कारपूर्वकं कर्म कर्तव्यमित्यादौ स पठ्यते । * समताभावेन च प्रतिक्रन्तव्यमित्यत: सामायिकसूत्रं 'करेमि भंते सामाइयं सव्वं सावजमित्याधुञ्चर्यते । तदनन्तरं च मङ्गलपूर्वकं * ७६३ * प्रतिक्रन्तव्यमिति सूत्रकार एव तदाह । चत्तारि मंगलमित्यादि । स्पष्टम् । [२५९] १. 'न्निवृत्तेते' ल, । २. 'मारयेते' ख । १
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy