SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ M आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः इह जो थोवाहारो, थोव य भणिउ थोवनिद्दो य । थोवोवहिउवगरणो, तस्स हु देवा वि पणमंति ।।१२६९।। ऊचुस्तत्स्वजनास्तेऽथ, करोत्वेष क्रियामिमाम् । जीवन्तमेवं द्रक्ष्यामः, सोऽथ पूर्वामुखोऽभवत् ।१६ । सिद्धे नमंसिऊणं, संसारत्था य जे महाविजा । वुच्छामि दंडकिरियं, सव्वविसनिवारणिं 'विजं ।।१२७०।। 'महावैद्याः' महाव्रतधराः सा चेयं विद्या ।।१२७०।।। सव्वं पाणाइवायं, पञ्चक्खाई अलियवयणं च । सव्वं अदत्तदाणं, अबंभपरिग्गहं स्वाहा ।।१२७१।। उत्तस्थावेवमुक्ते स, मातापितृभिरोच्यत । अश्रद्दधानः पतितो, देवेनोत्थापितः पुनः ।१७। पुनरप्यपतन्मूढो, देवो नोत्थापयत्यथ । प्रसाद्योत्थापितो भूयः, स्वजनैस्तत्प्रपन्नवान् ।१८। आपृच्छय मातापितरो, समं तेन जगाम सः । एकस्मिन् वनखण्डेऽथ, तस्याऽऽख्यत्पाग्भवं सुरः ।१९। बुद्धः प्रत्येकबुद्धोऽभूजातिस्मृत्याथ तत्क्षणात् । संजज्ञे भावचारित्रो, ययौ देवो यथागतम् ।२०। एवं स तान् कषायाहीन्, क्षिावा देहकरण्डके । नादात्सञ्चरितुं क्वापि, निजग्राहाखिलानपि ।२१। कषायेभ्यः प्रतिक्रान्तः, श्रामण्यमुपलभ्य च । गन्धर्वनागदत्तोऽथ, परमां निर्वृतिं ययो ।२२। १. 'विज्जा' ख 'विज्जा' ल । आ.नि. प्रतिक्रमणा ध्ययनम् प्रतिक्रमितव्यम् भावप्रतिक्रमणे कथा नागदत्तः । गाथा-१२६९ १२७१ ७६२ ७६२ KEEEE [२५८]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy