SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ FF * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः पतित्वा पदयोरूचे, जीवया प्रसद्य नः । देवोऽवोचदहं दष्टो, जीवितः क्रिययेदृशा ।१४। क्रियां करोति यद्येतां, ततो जीवत्यसावपि । न पालयति चेन्मौढ्यान्प्रियते जीवितोऽपि सन् ।१५। एतञ्चरित्रं शास्त्रकृद् गाथाभिराह - एएहिं अहं खइओ, चउहिंवि आसीविसेहिं पावेहिं । विसनिग्घायणहेडं, चरामि विविहं तवोकम्मं ।।१२६५ ।।। सेवामि सेलकाणण-सुसाणसुन्नघररुक्खमूलाई । पावाहीणं तेसिं, खणमवि न उवेमि वीसंभं ।।१२६६ ।। अचाहारो न सहइ, अइनिद्धेण विसया उइजंति । जायामायाहारो, तंपि पगामं न भुंजामि ।।१२६७।। 'जायामायाहारो' यावता संयमयात्रा निर्वहति, तावन्मात्रामाहरामि ।।१२६५-१२६७।। उसनकयाहारो, अहवा विगईविवज्जियाहारो । जं किंचि कयाहारो, अवउज्झियथोवआहारो ।।१२६८।। 'उसन्नं' प्रायशोऽकृताहारः, 'अवउज्झियथोव'-उज्झितधर्माख्यभिक्षाप्तस्तोकाहारः ।।१२६८।। एवं क्रियायुक्तस्य गुणविशेषमाह - आ.नि. प्रतिक्रमणा__ ध्ययनम् प्रतिक्रमितव्यम् भावप्रतिक्रमणे कथा नागदत्तः । गाथा-१२६५ १२६८ 4%88# ७६१ ********* ७६१ [२५७] .पापसर्पाणाम् । अत्याहारो न सहते । + उडेकावस्थां नीयन्ते ।
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy