________________
FF
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
पतित्वा पदयोरूचे, जीवया प्रसद्य नः । देवोऽवोचदहं दष्टो, जीवितः क्रिययेदृशा ।१४। क्रियां करोति यद्येतां, ततो जीवत्यसावपि । न पालयति चेन्मौढ्यान्प्रियते जीवितोऽपि सन् ।१५। एतञ्चरित्रं शास्त्रकृद् गाथाभिराह -
एएहिं अहं खइओ, चउहिंवि आसीविसेहिं पावेहिं । विसनिग्घायणहेडं, चरामि विविहं तवोकम्मं ।।१२६५ ।।। सेवामि सेलकाणण-सुसाणसुन्नघररुक्खमूलाई । पावाहीणं तेसिं, खणमवि न उवेमि वीसंभं ।।१२६६ ।।
अचाहारो न सहइ, अइनिद्धेण विसया उइजंति । जायामायाहारो, तंपि पगामं न भुंजामि ।।१२६७।। 'जायामायाहारो' यावता संयमयात्रा निर्वहति, तावन्मात्रामाहरामि ।।१२६५-१२६७।।
उसनकयाहारो, अहवा विगईविवज्जियाहारो । जं किंचि कयाहारो, अवउज्झियथोवआहारो ।।१२६८।। 'उसन्नं' प्रायशोऽकृताहारः, 'अवउज्झियथोव'-उज्झितधर्माख्यभिक्षाप्तस्तोकाहारः ।।१२६८।। एवं क्रियायुक्तस्य गुणविशेषमाह -
आ.नि. प्रतिक्रमणा__ ध्ययनम् प्रतिक्रमितव्यम् भावप्रतिक्रमणे
कथा नागदत्तः । गाथा-१२६५
१२६८
4%88#
७६१
*********
७६१ [२५७]
.पापसर्पाणाम् । अत्याहारो न सहते । + उडेकावस्थां नीयन्ते ।