SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ **** आवश्यकउत्थरमाणो सव्वं, महालओ पुत्रमेहनिग्घोसो । उत्तरपासंमि ठिओ, लोभेण वियट्टई नागो ।।१२६१।। आ.नि. नियुक्तिः - 'उच्छरमाणो सव्वं' सर्वं जगदभिभवन् । 'लोभेणत्ति' लोभश्चासौ सर्वकषायाधिकबलत्वादिनश्च । लोभेन: प्राकृतत्वाद्विभक्तिलोपे स एव प्रातक्रमणा श्रीतिलकाचार्य* नागः ।।१२६०-१२६१।। * ध्ययनम् लघुवृत्तिः * प्रतिक्रमितव्यम् डक्को जेण मणूसो, होइ महासागरो इव दुप्पूरो । तं सव्वविससमुदयं, कह घिच्छसि तं महानागं ।।१२६२।। भावप्रतिक्रमणे एए ते पावाही, चत्तारि वि कोहमाणमयलोभा । जेहिं सया संतत्तं, जरियमिव जगं कलकलेइ ।।१२६३।। कथा 'मयत्ति' आर्षत्वान्मायाशब्दे वर्णद्वयस्यापि हूस्वत्वम् ।।१२६२-१२६३।।। नागदत्तः। गाथा-१२६१एएहिं जो य खजइ, चउहिवि आसीविसेहिं पावेहिं । अवसस्स नरयपडणं, नत्थि हु से आलंबणं किंचि ।।१२६४।। १२६४ स्पष्टा ।।१२६४।। एवमाख्याय ते मुक्ताः, स तैर्दष्टोऽपतन् मृतः । ऊचे सुरोऽभवदिदं, वारितोऽयं स्थितो न यत् ।१२। ७६० प्रागुक्ताः सुहृदस्तेन, भेषजानि व्यधुः परम् । न गुणः कोऽप्यभूत्पश्चात्तल्लोकस्तं कृताञ्जलिः ।१३। • कवायः संतप्तं सत् ज्वरितमिव जगत् 'कलकलायति' भवजलधौ क्वधयतीति । [२५६] ७६० 藥華藥業準準準準準準準準樂樂業
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy