SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ उच्चारे पासवणे, खेले सिंघाणए पडिक्कमणं । आभोगअणाभोगे, सहसाकारे पडिक्कमणं ।।१२५०।। आ.नि. नियुक्तिः * स्पष्टा, विशेषमाह - उच्चारं पासवणं, भूमीए वोसरित्तु उवउत्तो । ऊसरिऊण य तत्तो, इरियावहियं पडिक्कमइ १। वोसिरह श्रीतिलकाचार्य * ध्ययनम् मत्तगे जइ, तो न पडिक्कमइ मत्तगं जो उ । साहू परिट्ठवेई, नियमेण पडिक्कमे सो उ ।२। खेलं सिंघाणं वा-ऽपडिलेहिय अप्पमजिउं. लघुवृत्तिः *प्रतिक्रमणभेदाः * तह य । वोसिरिय पडिक्कमई, तं पिय मिच्छुक्कडं देइ ।३। आभोगे जाणंतिण, जो अइयारो कओ पुणो तस्स । जायंमि य पर स्थानानि च। * अणुतावे, पडिक्कमणमजाणया इयरे ।। आभोगेन' जानता सहसाकारेणातिचारे सति प्रतिक्रमणम् । तस्यैवाऽनुतापेऽनुस्मरणजे 'जाते'* गाथा * पुनर्द्वितीयवेलां प्रतिक्रमणम् । 'अजानता'ऽनाभोगेन 'इतरे' सहसाकारातिचारे वक्ष्यमाणरूपे । पुवं अपासिऊणं, पाए छूढमि जं पुणो* ७५६ * पासे । न य तरइ नियत्तेङ, पायं सहसाकरणमेयं । अत्रापि प्रतिक्रमणम् । पडिलेहिउँ पमजिय, भत्तं पाणं च वोसिरेऊणं । * वसहीकयवरमेव उ, नियमेण पडिक्कमे साहू ।। हत्थसयादागंतुं, गंतुं च मुहत्तगं जहिं चिढे । पंथं वा वातो, नइसंतरणे पडिक्कम । स्पष्टा ।।१२५०।। गतं प्रतिक्रमणद्वारम् । प्रतिक्रन्तव्यमुच्यते तञ्च पञ्चधेत्याह - मिच्छत्ते पडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ।।१२५१।। * १. 'मिच्छादुक्कडं' ल । २. 'प्रतिक्रमितव्यं' लप, । [२५२] १२५१ ७५६ 業紧紧紧紧紧靠紧靠犧業紧紧 ******
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy