SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ *** आवश्यक- ___बावीसं तित्थयरा, सामाइयसंजमं उवइसंति । छेओवट्ठावणियं, पुण वयंति उसभो य वीरो य ।।१२४७।। आ.नि. नियुक्तिः * स्पष्टा । अयं च विशेषः । आचेलुक्कुद्देसिय सिज्जायररायपिंडकिइकम्मे । वयजिट्ठपडिक्कमणे मासं पज्जोसवणकप्पे ।१। इयं सामायिके * प्रतिक्रमणाश्रीतिलकाचार्य* व्याख्याता ।।१२४७।। अधुना प्रतिक्रमणभेदानाह - ध्ययनम् लघुवृत्तिः प्रतिक्रमणपडिकमणं देवसियं, राइयमित्तरियमावकहियं च । पक्खियचाउम्मासिय, संवच्छर उत्तमढे य ।।१२४८।। भेदाः । ___ 'इत्वरं' स्वल्पकालिकं देवसिकप्रतिक्रमणाद्येव 'यावत्कथिक' यावजीवं महाव्रतादिरूपम् । देवसिकेनैव शुद्धौ पाक्षिकादि किमर्थ- गाथा-१२४७ * मुच्यते । जह गेहं पइदियहंपि, सोहियं पुणवि पक्खसंधीए । सोहिजइ सविसेसं, एवं इहयपि नायव्वं ।। एवं चातुर्मासिक-* ७५५ सांवत्सरिके 'उत्तमार्थे च' भक्तप्रत्याख्याने प्रतिक्रमणं सर्वनिवृत्तिरूपम् ।।१२४८।। यावत्कथिकं प्रतिक्रमणमाह - पंच य महब्बयाई, राईछट्ठाई चाउजामो य । भत्तपरिन्ना य तहा, दुन्हंपि हु आवकहियाइं ।।१२४९।। भक्तपरिज्ञादि तथा आदिशब्दादिङ्गिनीमरणपादपोपगमनं च । 'दुन्हं पि' चातुर्यामयुक्तानि मध्यमजिनद्वाविंशतेः पञ्चमहाव्रतषष्ठरात्रिभुक्ति-* विरतियुक्तानि चाद्यान्त्यजिनद्वयस्य भक्तपरिज्ञादीनि यावत्कथिकानि ।।१२४९।। पुनरित्वरमाह - • इयं गाथा इत्यर्थः । [२५१] र 藥華藥業準準準準準準準 KEN
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy