________________
आवश्यक- * कायोत्सर्गस्थः प्राभातिकोपधिमुखवस्त्रिकाप्रत्युपेक्षादेः प्रतिक्रमणाद्यकायोत्सर्गान्तस्य दैवसिकातिचारस्यावलोकनं करोति, पश्चादालुञ्चनं * आ.नि.
नियुक्तिः * सञ्जातापराधग्रहणम्, ततो विकटीकरणं गुरुलथ्वपराधविभजनम् । चशब्दात्प्रतिसेवनाक्रमेण ग्रन्थनम्, ततो गुरोनिवेदने भावशुद्धिः । प्रतिक्रमणा श्रीतिलकाचार्य- एवमालोचिते आराधना मोक्षमार्गस्य । अनालोचिते भजना, कदापि स्यात्कदाचिन्न स्यात् । आलोयणापरिणओ, संमं समुवडिओ गुरु-* ध्ययनम् लघुवृत्तिः सगासे । जइ अंतराओ कालं, करिज आराहगो तहवि । इड्डीइ गारवेण य, बहुस्सुयमएण वावि दुशरियं । जो न कहेइ गुरूणं, *
प्रतिक्रमणनहु सो आराहओ भणिओ ।।१२४४।। प्रतिक्रमणाच्छुद्धिर्भवतीत्याह -
पर्यायाः
शुद्धिः । सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं, कारणजाए पडिक्कमणं ।।१२४५।।
गाथा-१२४५७५४ स्पष्टा ।।१२४५ ।। नवरं 'कारणजाते'ऽपराध एवोत्पन्ने सति । एतदेवाह -
१२४६ जो जाहे आवन्नो, साहू अन्नयरंमि ठाणंमि । सो ताहे पडिक्कमई, मज्झिमयाणं जिणवराणं ।।१२४६ ।। स्पष्टा ।।१२४६।। किं प्रतिक्रमणकृत एव भेद उतान्योऽप्यस्तीत्याह -
७५४ १. 'तदेव' छ पल,।
[२५०]
***###