________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
उद्विग्ना स्वचरित्रेण, गर्हते स्वं गृहे गृहे । पतिघ्या देहि मे भिक्षामेवं कालो बहुर्गतः ।११।
आ.नि. नमन्त्या अन्यदा साध्वी:, पपात पिटकं भुवि । व्रतं साथाऽग्रहीदेवं, कार्या दुःकृष्कृितगर्हणा ।१२।
प्रतिक्रमणाशुद्धौ वस्त्रागदाभ्यां दृष्टान्तः ।
ध्ययनम् पुरं राजगृहं नाम, श्रेणिकस्तत्र भूपतिः । रजकस्यार्पयत्क्षौमयुगलं क्षालनाय सः ।।
प्रतिक्रमणतेन तद्धार्ययोर्दत्तं, वतिष्णो कौमुदीमहे । अभयश्रेणिको तत्र, पश्यन्तो छन्त्रमुत्सवम् ।।
पर्यायाः तत्ताम्बूलार्द्रमैक्षिष्टां, रजकस्ते गृहागते । दृष्ट्वा क्षौमे संततक्ष, कृच्छ्रात्क्षारैरशोधयत् ।३।
शुद्धौ दृष्टान्तः प्रातरानीतवान् पृष्टः, सद्भाव रजकोऽब्रवीत् । द्रव्यशुद्धिर्भावशुद्धिस्तत्कालाऽऽलोचने यतेः ।४।
वस्त्रम् ।
गाथा-१२४४ अगदोदाहरणं नमस्कारनिर्युक्ताविव । संप्रति प्रत्यहं साधुना यथा शुद्धिः कार्या तथा मालिकदृष्टान्तं मनसिकृत्याह -
आलोयणमालुचण, वियडीकरणं च भावसोही य । आलोइयंमि आरा-हणा उ अणालोइए भयणा ।।१२४४।। * यथा कश्चिन्मालिको द्विसन्ध्यमालोकनं कुसुमानि वीक्ष्यालुश्चनं ग्रहणं ततो विकटीकरणं विकसितमुकुलितानां विभजनम्, चशब्दात्ततो *
७५३ ग्रन्थनम्, ततो विक्रयालाभे सति भावतः परमार्थतः शुद्धिर्मनःप्रसन्नता तस्य स्यात् । यस्त्वेवं न करोति तस्य न स्यात् । एवं साधुरपि *
[२४९] १. 'भिक्षा मे पतिया देहि एवं' ख । २. 'वतिष्णो' ख प.छ 'वर्तित' ल,।
७५३